Book Title: Sambodh Prakaranam
Author(s): Haribhadrasuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Jain Education International
सो आणावा सामन्नेणित्थ दिज्जमाणो वि । गीयत्यदत्तपाय- च्छित्तं विष्णाय जं बद्धं ॥ ७६ ॥ तं पुरओ कट्टिज्जा सरिसासरिसेवि दव्वपच्छित्ते । जं दिज्जइ लिहियमत्तं ववहारो धारणारूवो ॥ ७७ ॥ बहुगयत्येहि आइन्नं तं जीयं समावण्णं । देसाइसव्वववहार पुरओ कारिज्ज दिज्जज्जा ॥ ७८ ॥ तत् यदुविहाविरई देसे सब्वे य गंठिभेयपरा । अण्णा विरईअविरइ-भवाणुबंधीण सा होइ ॥ ७९ ॥ जत्थय दंसणमूला उक्किठ्ठालोयणा वि लहु पयया । जा मिच्छत्तयमूला लहु वि उक्किट्ठपयकलिया ॥८०॥ उक्किउक्कि उक्किटं मझिमं च उकिठं । जहणणं पुणमिक्किक्कं तिविहं तं नवविहं हुंति ॥ ८१ ॥ सणनाणचरितं सइ सामत्थे तवे य वीरियए । सव्वं विगंचिऊणं दायव्वं तं बहुसुएहिं ॥ ८२ ॥ नागलिवी आवत्ती दाणं विस्सोवमओ विन्नेयं । एए पंचठाणा नीवीपुरिमाएस जोइज्जा ॥ ८३ ॥
पण १ मासलहुँ २ तह मासगुरु ३ चउलहुं च ४ चउगुरुयं ५ । छल्लहुयं ६ छग्गुरुयं ७ कल्लं ८ पणकल्ल ९ मूलं १० च ॥ ८४ ॥ निव्विगयं १ पुरिमनुं २ इगभत्तं ३ च अबिलि ४ चउत्थं ५ च ।
छठ्ठे ६ च अट्टमं ७ चिय दो ८ दस ९ उववास असीइसयं दसम १० ॥ ८५ ॥ पण च १ भिन्नमासो २ निव्वीए मुक्कलं च पोल्लरयं । दुतिचउआहारेसु सुहयं दुहयं निराहारं ॥ ८६ ॥ निव्वीय पुरिमेगभत्तं अंबिलखवणं च छठ्ठअठ्ठमयं । इइ य सत्ततवा जीयठ्ठाणे ववहरंति ॥८॥ भिन्नमास लहुमासो गुरुमासो चउलहुय चउगुरुया । छम्मासलय छम्मासे गरुयं निब्बियाईणं सन्ना य ॥ ८८ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130