Book Title: Sambodh Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 109
________________ Jain Education International भवणवणजो इसंखा उयसन्निपणिदितिरियजीवाणं । पंकाइनारयाणं परतप्भवखाइयं णत्थि ॥ ४४ ॥ इगबितिचउरअसणि-पणिदिजीवाणमेगमवि सम्मं । तब्भवियं न हविज्जइ परभवियं पुव्वभणियाणं ॥ ४५ ॥ 'उवसमखायगवेयय अपुग्गलाई च तह अवेइयाइं । पुग्गलवेयं खाओवसमं तेणित्ति तद्दिठी ॥४६॥ उवसमपुग्गलजणियं भणियं जं तत्थ सहियसासाणं । उभयविहीणं विवागपएसवेयणपसाहिकमं ॥४७॥ तम्हा मिच्छत्तखए बंधो दुविहो हविज्ज कम्माणं । मिच्छ अणनिरणुबंधा हेऊणो साणुबंधन्ने ॥ ४८ ॥ जइ विहु अविरइकसायजोगाईयाण हेऊणो बंधो। हुज्जाऽमंदमंदो मंदयरो तग्गुणप्पभवो ॥४९॥ तम्हा परमं सल्लं परमविसं परमबंधपञ्चइयं । अवितहजोएहि सया मिच्छं हेयं सहावेहिं ॥ ५० ॥ भवविरहहेऊ जिणमय - निस्संदं परमदिठिवायसं पुन्नं । भव्वाणुभव्वभावुय - नंदणवणजलहरं सम्मं ॥ ५१ ॥ ॥ इति मिथ्यात्वाधिकारः ॥ Mad ॥ अथ आलोचनाधिकारः ॥ आराहणाहियारो अह भण्णइ सयलपावकम्माणं । जीवा विविहा वृत्ता सम्मद्दिठीवि मिच्छा वा ॥१॥ जाणिवयणे जयणा विहिकरणं दव्वपमुहजोगेहिं । सा धम्माराहणा खलु विराहणा ताण पडिसेहो ॥२॥ भिऊण जिणं वीरं मोहारिनिसूयणे महावीरं । आलोयणचक्क निहणियकम्मनिवलद्धजयकेउं ॥ ३ ॥ हत्थु ३ तर ३ सवणतिगं ३ रोहिणी २ रेवइ २ पुणव्वसूण २ दुगं । अणुराहसमं भणिया सोलस आलोयणारिरका ॥४॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130