Book Title: Sambodh Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 85
________________ धण्णाण धणररकट्ठा कीरति वईओ जहा तहेवेत्थ । पढमवयररकणट्ठा कीरति वयाई सेसाई ॥१३॥ किताए पढियाए पयकोडीए पलालभूयाए । जं इत्तियं न नायं परस्स पीडा न कायव्वा ॥१४॥ किं सुरगिरिणो गरुयं जलनिहिणो किं व हुज्ज गंभीरं । किं गयणाओ विसालं को य अहिंसासमो धम्मो ॥१५॥ अलियं न भासियव्वं अत्थि हु सच्चपि जं न वत्तव्वं । सच्चपि तं न सच्च जं परपीडाकरं वयणं ॥१६॥ दुविहो य मुसाबाओ सुहुमो थूलो य तत्थ इह सुहुमो । परिहासाइप्पभवो थूलो पुण तिव्वसंकेसा ॥१७॥ कन्नागहणं दुपयाणं सूयगं चउपयाण गोवयणं । अपयाणं सव्वाणं धण्णाणं भूमिवयणं तु ॥१८॥ सहसाकलंकणं १ रहसदूसणं २ सदारमंतमेयं च ३। तह कूडलेहकरणं ४ मुसोवएसो ५ मुसादोसो ॥१९॥ लाउयबीयं इक्कं नासइ भारं गुडस्स जह सहसा । तह गुणगणं असेसं असच्चवयणं विणासेइ ॥२०॥ वायसपयमिक्कं पि हु सामुद्दियलरकणाण लरकंपि । अपमाणं कुणइ जहा तह अलियं गुणगणं सयलं ॥२१॥ तालपुडं गरलाणं जह बहुवाहीण खित्तओवाही । दोसाणमसेसाणं तह अविगिच्छा मुसादोसो ॥२२॥ ज जं वच्चइ जाई अप्पियवाई तर्हि तहिं होइ । न य सुणइ सुहे सद्दे सुणइ य सोयव्वए सद्दे ॥२३॥ दुग्गंधो पूइमुहो अणिवयणो अफरुसवयणो य । जलएलमूयमम्मण अलियवयणपणे दोसा ॥२४।। इह लोएच्चिय जीवा जीहाछेयं वहं च बंधं च । अपसं धणनासं वा पार्वति य अलियवयणाओ ॥२५॥ सामी जीवादत्तं तित्थयरेणं तहेव य गुरुहि । एवमदत्तसरूवं परूवियं आगमघरेहिं ॥२६॥ सामी अदत्तं सहाण पडिसेहो थूलओ जईण पुणो । सव्वमदिनादाणं चउप्पयारं भवे जम्हा ॥२७॥ Jain Education Stional For Private & Personal use only ww s brary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130