SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ धण्णाण धणररकट्ठा कीरति वईओ जहा तहेवेत्थ । पढमवयररकणट्ठा कीरति वयाई सेसाई ॥१३॥ किताए पढियाए पयकोडीए पलालभूयाए । जं इत्तियं न नायं परस्स पीडा न कायव्वा ॥१४॥ किं सुरगिरिणो गरुयं जलनिहिणो किं व हुज्ज गंभीरं । किं गयणाओ विसालं को य अहिंसासमो धम्मो ॥१५॥ अलियं न भासियव्वं अत्थि हु सच्चपि जं न वत्तव्वं । सच्चपि तं न सच्च जं परपीडाकरं वयणं ॥१६॥ दुविहो य मुसाबाओ सुहुमो थूलो य तत्थ इह सुहुमो । परिहासाइप्पभवो थूलो पुण तिव्वसंकेसा ॥१७॥ कन्नागहणं दुपयाणं सूयगं चउपयाण गोवयणं । अपयाणं सव्वाणं धण्णाणं भूमिवयणं तु ॥१८॥ सहसाकलंकणं १ रहसदूसणं २ सदारमंतमेयं च ३। तह कूडलेहकरणं ४ मुसोवएसो ५ मुसादोसो ॥१९॥ लाउयबीयं इक्कं नासइ भारं गुडस्स जह सहसा । तह गुणगणं असेसं असच्चवयणं विणासेइ ॥२०॥ वायसपयमिक्कं पि हु सामुद्दियलरकणाण लरकंपि । अपमाणं कुणइ जहा तह अलियं गुणगणं सयलं ॥२१॥ तालपुडं गरलाणं जह बहुवाहीण खित्तओवाही । दोसाणमसेसाणं तह अविगिच्छा मुसादोसो ॥२२॥ ज जं वच्चइ जाई अप्पियवाई तर्हि तहिं होइ । न य सुणइ सुहे सद्दे सुणइ य सोयव्वए सद्दे ॥२३॥ दुग्गंधो पूइमुहो अणिवयणो अफरुसवयणो य । जलएलमूयमम्मण अलियवयणपणे दोसा ॥२४।। इह लोएच्चिय जीवा जीहाछेयं वहं च बंधं च । अपसं धणनासं वा पार्वति य अलियवयणाओ ॥२५॥ सामी जीवादत्तं तित्थयरेणं तहेव य गुरुहि । एवमदत्तसरूवं परूवियं आगमघरेहिं ॥२६॥ सामी अदत्तं सहाण पडिसेहो थूलओ जईण पुणो । सव्वमदिनादाणं चउप्पयारं भवे जम्हा ॥२७॥ Jain Education Stional For Private & Personal use only ww s brary.org
SR No.600053
Book TitleSambodh Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1916
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy