Book Title: Sambodh Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 106
________________ प्रक संबोध ॥५२॥ इइपुव्वुत्तचउक्के झाणेसु पढमदुगि खु मिच्छत्तं । पुरिमदुगे सम्मत्तं तयपुष्वं सव्वणुष्ठाणं ॥१॥ मिच्छत्तं तत्थ दुहा-णाइसपज्जंतमणाइपमपज्जं । भव्वाणमभव्वाणं णेयं खु वि पज्जयाईणं ॥२॥ भिन्नाण भिन्नगंठीण पुणो भवे जं च साइपज्जंतं । अष्टविहं मिच्छत्तं पण्णत्तं खीणदंसीहिं ॥३॥ एगतिय १ संसइयं २ वेणइयं ३ पुवबुग्गहं ४ चेव । विवरीयरुइ ५ निसग्गं ६ संमोहं ७ मूढदिष्ठिभवं तल्लक्षणानि यथा स्वयं ग्रन्थकारोऽप्याह ॥ ॥४॥ क्षणिकोऽक्षणिको जीवः सर्वथा सगुणोऽगुणः । इत्यादिभाषमाणस्य तदैकान्तिकमुच्यते ॥५॥ सर्वज्ञेन विरागेण जीवाजीवादिभाषितं । तथ्यं न वेति संकल्पैदृष्टिः सांशयिकी मता ॥६॥ आगमालिंगिनो देवा धर्माः सर्वे सदागमाः । इत्येषा कथ्यते बुद्धिः पुंसां वैनयिकी जनैः ॥७॥ पूर्णः कुहेतुदृष्टान्त न तत्त्वं प्रतिपद्यते । मण्डलश्चर्मकारस्य भोज्यं चर्मलवैरिव ॥८॥ अतथ्यं मन्यते तथ्यं विपरीतरुचिर्जनः । दोषातुरमनास्तिक्तं ज्वरीव मधुरं रसं ॥९॥ दीनो निसर्गमिथ्यात्व-स्तत्त्वातत्त्वं न बुध्यते । सुंदरासुंदररूपं जात्यन्ध इव सर्वथा ॥१०॥ देवो रागी यतिः संगी धर्मः प्राणिपिशुम्भनं । मूढदृष्टिरिति ब्रूते युक्तायुक्ताविवेचकः ॥११॥ पदार्थानां जिनोक्तानां तदश्रद्धानलक्षणं । ऐकान्तिकादिभेदेन सप्तभेदमुदाहृतं ॥१२॥ एएसिं धम्मरुई धाउरकयरोगिणो जहा अन्ने । तह जिगधम्मे मिच्छ-द्दिठित्त न भन्नए मिच्छं ॥१३॥ ॥५२॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130