Book Title: Sambodh Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 102
________________ प्रक संबोध ॥५०॥ जिणवयणमोअगस्स उ रतिं च दिया य खज्जमाणस्स । तत्ति बुहो न वच्चइ हेउसहस्सोवगूढस्स ॥५२॥ नरनिरयतिरियसुरगणसंसारियसव्वदुस्करोगाणं । जिणवयणमागमोसहमपवग्गसुहरकयप्फलयं ॥५३॥ रागहोसकसायासवाइकिरियासु वट्टमाणाणं । इह परलोगावाए झाइज्जावज्जपरिवज्ज ॥५४॥ पयइठिइपएसाणु-भावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं कम्मविवागं विचिंतिज्जा॥५५॥ जिणदेसियाइ लरकण-संठाणासणविहाणमाणाइं । उप्पायठिइभंगाइपज्जवा जे अ दवाणं ॥५६॥ पंचत्थिकायमइयं लोयमणाइनिहर्ण जिणरकायं । नामाइमेयभिण्णं तिविहमहोलोगमेयाइ ॥५॥ खिइवलयदीवसायर-नरयविमाणभवणाइसंठाणं । वोमाइपइठ्ठाणं निययं लोगठ्ठिइविहाणं ॥५८॥ उवओगलरकणमणाइ-निहणमत्थंतरं सरीराओ । जीवमरूवि कारिभोइं च सगस्स कम्मस्स ॥५९॥ तरस य सकम्मजणियं जपमायजलं कसायपायालं । वसणसयसावयगणं मोहावत्तं महाभीमं ॥६॥ अन्नाणमारुएरिय-संजोगविओगवीइसंताणं । संसारसागरमणोर-पारमसुहं विचिंत्तिज्जा ॥६१।। तस्स य संतरणसहं सम्मइंसणसुबंधणमणग्धं । नाणवरकण्णधार चारित्तमयं महापोयं ॥२॥ संबरकयनिछिर्छ तवपवणाविद्धजवणतखेगं । वेस्ग्गमग्गपडियं विसुत्तियावीइनिस्कोभं ॥६३।। आरो, मुणिवणिया महग्घसीलंगरयणपडिपुण्णं । जहत्तं निव्वाणपुरं सिग्घमविग्घेण पावंति ॥६४॥ तत्थ य निरयणविणिओ-गमइयमेगंतिय निराबाहं । साहावियं निरुवमं जहसुरकं अस्कयमुर्विति ॥६५॥ किं बहुणा सव्वं चिय जीवाइपयत्थवित्थरोवेअं। सवनयसमूहमयं झाइझा समयसम्भावं ॥६६॥ . 04 MAI५० Jain Education Internatonal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130