________________
प्रक
संबोध ॥५०॥
जिणवयणमोअगस्स उ रतिं च दिया य खज्जमाणस्स । तत्ति बुहो न वच्चइ हेउसहस्सोवगूढस्स ॥५२॥ नरनिरयतिरियसुरगणसंसारियसव्वदुस्करोगाणं । जिणवयणमागमोसहमपवग्गसुहरकयप्फलयं ॥५३॥ रागहोसकसायासवाइकिरियासु वट्टमाणाणं । इह परलोगावाए झाइज्जावज्जपरिवज्ज ॥५४॥ पयइठिइपएसाणु-भावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं कम्मविवागं विचिंतिज्जा॥५५॥ जिणदेसियाइ लरकण-संठाणासणविहाणमाणाइं । उप्पायठिइभंगाइपज्जवा जे अ दवाणं ॥५६॥ पंचत्थिकायमइयं लोयमणाइनिहर्ण जिणरकायं । नामाइमेयभिण्णं तिविहमहोलोगमेयाइ ॥५॥ खिइवलयदीवसायर-नरयविमाणभवणाइसंठाणं । वोमाइपइठ्ठाणं निययं लोगठ्ठिइविहाणं ॥५८॥ उवओगलरकणमणाइ-निहणमत्थंतरं सरीराओ । जीवमरूवि कारिभोइं च सगस्स कम्मस्स ॥५९॥ तरस य सकम्मजणियं जपमायजलं कसायपायालं । वसणसयसावयगणं मोहावत्तं महाभीमं ॥६॥ अन्नाणमारुएरिय-संजोगविओगवीइसंताणं । संसारसागरमणोर-पारमसुहं विचिंत्तिज्जा ॥६१।। तस्स य संतरणसहं सम्मइंसणसुबंधणमणग्धं । नाणवरकण्णधार चारित्तमयं महापोयं ॥२॥ संबरकयनिछिर्छ तवपवणाविद्धजवणतखेगं । वेस्ग्गमग्गपडियं विसुत्तियावीइनिस्कोभं ॥६३।। आरो, मुणिवणिया महग्घसीलंगरयणपडिपुण्णं । जहत्तं निव्वाणपुरं सिग्घमविग्घेण पावंति ॥६४॥ तत्थ य निरयणविणिओ-गमइयमेगंतिय निराबाहं । साहावियं निरुवमं जहसुरकं अस्कयमुर्विति ॥६५॥ किं बहुणा सव्वं चिय जीवाइपयत्थवित्थरोवेअं। सवनयसमूहमयं झाइझा समयसम्भावं ॥६६॥ .
04
MAI५०
Jain Education Internatonal
For Private & Personal Use Only
www.jainelibrary.org