________________
भांविज मूलभूयं १ दुवारभूयं २ पइठ ३ निहिर्भूयं ४ । आहार ५ भायणमिमं ६ सम्मत्तं चरणधम्मस्स ॥७७॥ अत्थि जिओ १ तह णिच्चो २ कत्ता ३ भुत्ता य पुण्णपावाणे ४ । अत्थि घुवं निव्वाणं ५ तस्सोवाओ य ६ छ ठाणा॥७॥ तं चेगविहं १ दुविहं २ तिविहं ३ चउ ४ पंचहा ५ तहा नेयं । तत्थेगविहं सम्मं रुइमित्तं संमयं तित्थे ॥७९॥ दुविहं दवे १ भावे २ निच्छय १ ववहारओ य २ अहवा वि । दव्वं अयाणमाणे भावे पुण जाणमाणे य ॥८॥ निच्छयओ सम्मत्तं नाणाइमयप्पसुद्धपरिणामो। भत्तीबहुमाणमाइलरकणजुत्ते य ववहारे ॥१॥ तिविहं कारगरोयगदीवगभेएहि साहुसेणिगाईणं । मिच्छादिठीणं पुण अभव्वाईणं पि तइयं तु ॥२॥ खइयं १ खओवस मियं २ उवसमियं ३ वा हविज्ज सत्तखए । खइयमुदिण्णरस खए अणु दिणुवसमं खओवसमं ॥३॥ मिच्छत्तस्स उवसमा उवसंमं तं भणति समयष्णू । तं उवसमसेढीए आइमसम्मत्तलामे वा ॥८४॥ विहियागुष्ठाणं पुण कारगमिह रोअगं तु सद्दहणं । मिच्छद्दिठ्ठी दीवइ ज तत्ते दीवगं तं तु ॥८५॥ खड्याइसासायण-सहियं तं चउब्विहं तु सम्मत्तं । तं सम्मत्तभंसे मिच्छत्तापत्तिरुवं तु ॥८६॥ वेयगसम्मत्तं पुण एवं चिय पंचहा मुणेयव्वं । सम्मत्तचरिमपोग्गलवेयणकाले तयं होइ ॥८॥ एवं चिय पंचरूवं निस्सग्गुवएसमेयओ दसहा । अहवा निस्सग्गाइ-रूइदसगं पवपणे भणियं ॥८॥
निस्सग्गु १ बएसरुइ २ आणरुइ ३ सुत्त ४ बीयरुइ चेव ५।
अभिगम ६ वित्थाररुइ ७ किरिया ८ संखेव ९ धम्मरुई १० ॥८९॥ आइसु पुढवीसुतिसु खय १ उपसम २ खओवसम ३ सम्मत्तं । वेमाणियदेवाणं पणिदि तिरियाण एमेव ॥१०॥
Jain Educatie tamational
For Private & Personal use only
Williamelibrary.org