Book Title: Sahrdayaloka Part 02
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 431
________________ 986 SAHRDAYĀLOKA katāha-nyāya", the avivaksita-vācya-dhvani-is taken up first for consideration. Thus, observes Ā. (vștti, Dhv. I. 13) : "asti dhvaniḥ. sa ca asau avivakṣitavācyo vivakşitányapara-vācyaś ca iti dvividhah sāmānyena." The term 'avivaksitavācya' is explained by the Locanakāra (on Dhv. I. 13) as follows: sa ca iti - pañcadhā’pi dhvani-sabdárthe yena, yatra, yato, yasya, yasmai iti bahu-vrīhyarthā”śrayeņa yathócitam sāmānādhikaranyam suyojyam. vācyérthe tu dhvanau vācyaśabdena svā”tmā tena a-vivakṣitaḥ apradhānīkstaḥ svā”tmā yena ityavivakṣitavācyo vyañjakórthaḥ. evam vivakṣitányaparavācyépi. yadi vā karmadhārayeņa arthapakṣe avivakṣitaś ca asau vācyaśca iti. vivakṣitányapararś că'sau vācyaś ca iti. tatrā'rthaḥ kadācid anupapadyamānatvā"dină nimittena a-vivaksito bhavati. kadācid upapadyamāna iti kṛtvā vivakṣita eva, vyangya-paryantām tu pratītim, sva-saubhāgya-mahimnā karoti. ata evār'tho'tra prādhānyena vyañjakaḥ, pūrvatra śabdah. nanu ca vivaksā cā’nyaparatvam ca iti viruddham. anyaparatvena eva vivakşaņāt ko virodhaḥ ? sāmānyena iti. vastvalamkāra-rasā”tmā hi tribhedo’pi dhvanir ubhābhyām eva ābhyām samgrhita iti bhāvaḥ nanu tannāma-prsthe etannāmaniveśanasya kim phalam ? ucyate-anena hi nāmadvayena dhvananātmani · vyāpāre pūrva-prasiddhā'bhidhā - tātparya-laksaņā”tmaka-vyāpāra tritayā’vagatárthapratīteḥ, pratipatsgatāyāḥ prayoktrabhiprā-yarūpāyāś ca vivakṣāyāḥ sahakāritvam uktam iti dhvani-svarūpam eva nāmabhyām eva projjīvitam.” Locanakāra wants to explain that the term 'avivaksitavācya' can be understood by either resorting to the bahuvrīhi compound, or the karmadhāraya compound. From the point of view of five meanings of the term 'dhvani', we can accept the possibility of bahuvrihi in the sense of trtiyā, saptamī, pañcamī, sasthi and caturthi cases such as (i) that by which (= trtīyā) one's own soul is rendered redundant i.e. a-vivakṣita, i.e. vācya artha, (ii) that in (= saptami) which vācya is ignored, i.e. vyañjanā-vyāpāra, (iii) that by which vācya becomes redundant, i.e. the hetus of vyañjanā-vyāpāra such as vācya-samarthya, etc., (iv) that whose vācya is not intended i.e. vācya sabda (= șașthī) and (v) that for which (= caturthi) vācya is made un-intended, i.e. vyangyārtha. Resorting to karmadhāraya, the term 'avivakṣita-vācya-dhvani', will mean, “that which is a-vivaksita i.e. not intended and also vācya i.e. expressed directly. Locana holds that the term 'vivakṣitányapara-vācya-dhvani' also can be explained in a Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642