Book Title: Sahrdayaloka Part 02
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 560
________________ Dhvani in Kuntaka, Bhoja and others, and Gunībhūta-vyangya and Citra-Kavya. 112 śāntyai vóstu kapāleti vākyā"dāv ādimo dhvaniḥ, kapāla-dama-likhitām 113 114 115 Jain Education International srakṣyaty ādi-padā"tmikām lipim ganām pathanti iti. vākyártho yóbhidhiyate, tena sṛṣṭyādi-kartṛṇām devānām dāma gamyate. pratitena pratītā syāc chambhor, devā❞di-samsṛtiḥ, tayásya / nityatā-ekatva-svātantryā”di pratīyate. tat tatránusyūtam eva dhvanan yatra'vasiyate, sónunada-dhvanir nāma, tasyodāhṛtir īdṛśī. bhama dhammia visattho ityādir va'nunādabhāk, bhrameti vidhirupo yo vākyárthó bhihitaḥ puraḥ. na gantavya ca godéti nisedhónena gamyate, tena sanketabhūmis tad anusyūtam pratīyate. lavanya-sindhur ity ādi pratiśabda-nidarśanam, yataḥ sindhutpalā❞dy arthān anusyūtaḥ svanann api. tat tat samānā'vayavavān rūpátiśaya-bodhakān pṛthag eva upalabhate sa eva syāt pratidhvaniḥ. bhakti-prahvayadet yādāv anunādaḥ pratīyate, viśeṣaṇānām tulyatvāt For Personal & Private Use Only 1115 www.jainelibrary.org

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642