Book Title: Sahrdayaloka Part 02
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 610
________________ 'Dhvani' and other thought-currents such as guņa,..... 1165 will remain only incredible like unseen objects, and will not come within the range of personal experience (though there might be testimony of the ancients to that effect). Therefore, the nature of principal suggestion should be understood clearly." (Trans. K. Kris., pp. 261, ibid). On rītis and vịttis, the Locana has the following to offer (pp. 370, 372, Edn. Nandi, Ahd. '97-'98). “rītir hi guneșv eva paryavasitā. yad āha-viśeso guņā”tmā. guņāś ca rasa-paryavasāyina eva, iti hy uktam prāg guna-nirūpane "śạngāra eva madhurah” ity atra iti.” With reference to vșttis, the Locana observes (pp. 372, ibid) : "prakāśanta iti." anubhava-siddhatām kāvya-jīvitatve prayānti ity arthaḥ, 'rītipadavīm iti. tad vad eva rasa-paryavasāyitvāt. 'pratīti-padavīm' iti vā pāthaḥ. nāgarikayā hy upamītā ity anu-prāsavṛttiḥ, śộngārā”dau viếrāmyati. parușā iti dīpteșu raudrā"dişu. komalā iti hāsā”dau. tathā “vịttayaḥ kāvya-mātřkāḥ” iti yad uktam muninā tatra rasócita eva cestā-viśeso vșttiḥ yad āha "kaisiki ślaksna-nepathyā śộngāra-rasa-sambhavā." ity ādi. iyatā 'tasyābhāvam jagadur apare' ityādāv abhāva-vikalpeșu, “vrttayo rītayaś cao gatāḥ śravana-gocaram. tad atiriktaḥ kóyam dhvanir” iti; tatra kathañcid abhyupagamaḥ kṛtaḥ kathancic ca duşaņam dattam ‘aphusa-sphuritam' iti vacanena. (pp. 372, ibid, on Dhv. III. 47; Locana). Abhinavagupta on Dhv. I. i, had stated (pp. 8, ibid) : “nanu vịttayo rītayaś ca yathā guņálamkāra-vyatiriktāś cărutva-hetavaś ca tathā dhvanir api tad vyatiriktaś ca cărutva-hetuś ca bhavisyati ity asiddho vyatireka ity anena abhiprāyeņa āha-” tad anitirikta-víttayaḥ” iti. naiva vṛttirītīnām tad-vyatiriktatvam siddham. tathā hy anuprāsānām eva dīpta-masrnamadhyama-varṇanīyópayogitayā paruşatva-lalitatva-madhumatva-svarūpavivecanāya varga-traya-sampādanártham tisrónuprāsa-jātayo vșttaya ity uktāḥ, vartanténuprāsa-bhedāḥ āsv iti, yad āhuḥ "sarūpa-vyañjana-nyāsam tisȚşvetāsu vȚttiņu, prthak přthag anuprāsam uśanti kavayaḥ sadā." iti. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642