Book Title: Sahrdayaloka Part 02
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad
View full book text
________________
1116
SAHRDAYĀLOKA
116
sāmarthyāt kuru śabdajāt. kriyāsur iti vākyártho hastánusyūtam eva yat, anunādam prajanayānupaiḥ (netre) purusa-rūpatām, tejasvitāñca dhvanayaty anunādótra drśyate, dattā”nandéti vākyā”dau pratināda-dhvanir yathā visesaņānām tulyatvāt sāmarthyad api yo giraḥ, pratiśadbam prajanayan dhenușu sva-viśesanaiḥ. māhātmyam dhvanayaty āsām pratinādo bhavet tataḥ. śabda-dhvanir dvidha-bhūtah śabdād eva avagamyate. dhvani-tātparyayoḥ kaiścit prthaktvam kathyate budhaiḥ. apratiștham a-viśrāntam svārthe yat paratām idam, vākyam vigāhate tatra nyāyyā tatparatāsya sā, yatra tu svártha-viśrāntam pratisthām tāvad āgatam. tat prasarpati tat tasmāt sarvatra dhvaninā sthitih." dhvani-tātparyayor bhedam kecin necchanti, tanmate, samāna-laksanatvāc ca tayor na ca prthak-sthitiḥ, uktañ ca ţikākārais ca tayor aikyam prati kvacit.
118
119
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642