Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 305
________________ अङ्कस्य लक्षणम् उत्सृष्टिका प्रख्यातं वृत्तं बुद्धया प्रपञ्चयेत् ॥ रसस्तु करुणः स्थायी नेतारः प्राकृता नराः। भारणवत्सन्धिवृत्त्यङ्ग-युक्तिः स्त्रीपरिदेवितैः । वाचा युद्धं विधातव्यं तथा जयपराजयौ । (दशरूपकम्) वीथिलक्षणम् "उत्तमाधममध्येषु, नायककोऽत्रं वर्तते । आकाशभाषितैः युक्ता, एकाङ्का वीथिरुच्यते ॥" प्रहसनस्य लक्षणम् "हास्यरसप्रधानत्वं, प्रहसने नाट्यभेदके ।" साहित्यदर्पणे तु प्रहसनस्य लक्षणमिदम्"भारणवत् सन्धिसन्ध्यङ्ग लास्याङ्गाङ्क विनिर्मितम् । भवेत् प्रहसनं वृत्तं , निन्द्यानां कविकल्पितम् ॥ १॥" * श्रव्यकाव्यम् * "श्रोतव्यमेव श्रव्यं हि, गद्य-पद्यात्मकं द्विधा । पद्यं छन्दमयं प्रोक्तः, तेन मुक्त हि मुक्तकम् ॥ १॥" साहित्यरत्नमञ्जूषा-२१०

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360