Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 357
________________ 卐5555555555 म प्रशस्तिः 59555555555555 (१) मिथ्यामोहतमिस्रकल्मषहरं सज्ज्ञान - तेजस्करं , मोक्षश्वर्य-सुप्रीतिपूरभरितं निर्वाणमार्गे स्थितम् । दग्धानङ्गपतत्त्रिणं न च पुनर्विज्ञातरूपं भृशं , तं देवं प्रणमामि मोक्षसुखदं पावं फलोधीश्वरम् ॥१॥ (२) जिने धर्मे श्रद्धा शिशुसमयतो यस्य च गुरौ , विरक्तिराबालाद् - भवविषयहालाहलनिभा । जिघृक्षा दीक्षायाः समजनि मुमुक्षा प्रबलतः , स्तुवे सूरि नेमि विमलचरितं तं गुरुवरम् ॥२॥ ( ३ ) यदीयं व्याख्यानं प्रशमरसधाराधरसमं , यदीयं माहात्म्यं सुजनजनमाङ्गल्यकरणम् । यदीया शास्त्रेषु प्रखरगति वैदुष्य प्रतिभा , स्तुवेऽहं सूरि वै सुगुरुवरं लावण्यसुधियम् ॥३॥ साहित्यरत्नमञ्जूषा-२६२

Loading...

Page Navigation
1 ... 355 356 357 358 359 360