Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 355
________________ 8 पञ्चमपरिच्छेदस्य सारांश: काव्य कलात्मकैर्भेदैः सम्प्रदायः कवेश्च कः । जिज्ञासाकुलचित्तानां हितबुद्धया सुभाषितम् ॥ १ ॥ - " कवीनां सम्प्रदायाः षट्, रसाऽलङ्काररीतयः । वक्रोक्ति - ध्वनि रौचित्य - भेदैस्साहित्यविश्रुताः ॥ २ ॥ विभावस्यानुभावस्य रसनिष्पत्तिराम्नायो, संयोगाद् व्यभिचारिणः । भरताचार्य अलङ्कारस्य वैशिष्ट्य, दण्डी गुणानां रीतीनां - उत्पत्तिञ्च रसस्यास्य, मनुते भट्टलोल्लटः । शङ्कुकोऽनुमति चाभि व्यक्तिमभिनवोऽवदत् ॥ ४ ॥ श्रानन्दवर्द्धनाचार्यैः, ध्वनेः अभिनवगुप्तपादैश्च, चितम् ॥ ३ ॥ भामहोद्भटरुद्रटाः । वामनश्चैव मेनिरे ॥ ५ ॥ प्राधान्यमीरितम् । मम्मटाद्यैस्समर्थितम् ॥ ६ ॥ औचित्य सम्प्रदायस्य, क्षेमेन्द्रोऽभूत् प्रवर्त्तकः । औचित्यं रससिद्धस्य, प्रोक्तं काव्यस्य जीवितम् ॥ ७ ॥ साहित्यरत्नमञ्जूषा - २६०

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360