Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 343
________________ १४- प्रयाणवर्णने यथा "प्रयाणे भेरिनिर्घोषः सेनासम्मर्दधूलयः । गजाश्वरथबाहुल्यं, पदातिसैनिकैयुताः ॥ १ ॥ " अत्र प्रयाणवर्णनं प्रोक्तमिति । १५- अश्ववर्णने यथा " श्वे निजखुरोत्खात - रजसा धूलिमण्डलम् । रभसा गति प्रौन्नत्यं जातिर्धाराग्रपञ्चनम् ॥१॥ श्लोकेऽस्मिन् अश्ववर्णनमुक्तमिति । १६- गजवर्णने यथा 1 यथा "गजे सहस्रयोधित्वमुच्चत्वं कर्णचापलम् । रिव्यूहविभेदित्वं कुम्भमुक्ता मदानिलः ॥ १ ॥ ” , अस्मिन् श्लोके गजवर्णनमिति । १७- देशवर्णने "देशेऽतिगर्भ द्रव्यत्वं, पण्यधान्यादिषु सुखी । नगरग्रामजनाधिक्यं, दुर्गादिनदनिर्झराः ॥ " अत्र देशवर्णनं कथितमिति । साहित्यरत्नमञ्जूषा-२४८

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360