Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 346
________________ २६- सरस्य वर्णने यथा "सरस्यम्भोलहर्यम्भो-गंजाद्यम्बुजषट्पदाः । ___हंसचक्रादयस्तीरो-ध्यानस्त्रीपान्थकेलयः ॥" अस्मिन् श्लोके सरस्य वर्णनं कथितमिति । २७- सूर्यवर्णने यथा"सूर्येऽरुणता रविमरिणचक्राम्बुजपथिकलोचनप्रीतिः । तारेन्दुदीपकौषधिघूकतम - श्चौरकुमुदकुलटातिः ॥१॥" अत्र सूर्यवर्णनं प्रोक्तमिति । २८- चन्द्रवर्णने यथा"चन्द्रे कुलटाचक्राम्बुरुहविरहितमोहानीरौज्ज्वल्यम् । सागरजननेत्रकैरवचकोरचन्द्राश्मदम्पतिस्नेहः ॥१॥" श्लोकेऽस्मिन् चन्द्रवर्णनमुक्त चेति । २६- मृगवर्णने यथा मृगयायां श्वव्याधानां, वागुरा नीलवेषता । शरक्षेपैः मृगत्रासः, सिंहयुद्ध गतिस्त्वरा ॥" अस्मिन् श्लोके मृगवर्णनं कथितमिति । ___साहित्यरत्नमञ्जूषा-२५१ -

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360