Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 351
________________ (१) एकं - 'ब्रह्म, भूमि:, इन्दु:' इति । (२) द्वौ - ' पक्षी, प्रक्षिणी, दोषी ( भुजौ ) यमी ( यमल), अश्विनौ' इति । (३) त्रयः - 'रामाः, , गुणा ग्रामाणि पुराणि, लोकाः क्रमाः, श्रग्नयः' इति । (४) चत्वारः - ' अब्धयः, युगाः, श्रुतयः ( ५ ) पञ्च - 'इषवः, वायवः, भूताः, ( ६ ) षट् - ' रसाः अङ्गानि ऋतवः, (७) सप्त - ' स्वराः, ऋषयः, तुरङ्गाः पर्वताः' इति । (८) अष्टौ - ' वसूनि सर्पाः मतङ्गजाः' इति । , , कृताः' इति । अक्षा:' इति । तर्का:' इति । (e) नव - सङ्ख्याः, गावः, अङ्कानि, नन्दाः निधयः, नभश्चराः, इति । (१०) दश - 'आशा' शून्य, अभ्रम्' इति । ( ११ ) एकादश - 'त्रिलोचना : - महेश्वराः' इति । , (१२) द्वादश - 'आदित्याः, 'अर्का : सूर्याः' इति । (१३) त्रयोदश - 'विश्वे देवा:' इति । (१४) चतुर्दश - ' मनवः, इन्द्राः भुवनानि' इति । " साहित्यरत्नमञ्जूषा - २५६

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360