Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 352
________________ (१५) पञ्चदश-'तिथयः' इति । (१६) षोडश-'कलाः, अष्टयः, राजानः' इति । (१७) सप्तदश-'अत्यष्टयः, धनाः' इति । (१८) अष्टादश-'धृतयः' इति । (१६) एकोनविंशतिः-'अतिधृतयः' इति । (२०) विशतिः-'कृतयः, अङ्गुलयः, नखाः,' इति । (२१) एकविंशतिः-'प्रकृतयः, मूर्छनाः' इति । (२२) द्वाविंशतिः-'जातयः, प्राकृतयः' इति । (२४) चतुविशतिः-'जिनाः सिद्धाः' इति । (२५) पञ्चविंशतिः-'तत्त्वानि' इति । - (२७) सप्तविंशतिः-'ऋक्षाणि' इति । (३२) द्वात्रिंशत्-'दशना:-द्विजाः' इति । (३३) त्रयस्त्रिशत्-'सुराः' इति । (४६) एकोनपञ्चाशत्-'तानाः' इति । एवं एतेषां तुल्यार्थकानां शब्दैः पृथ्वीस्थाने भू - भूमिमहीत्यादि धीमता सङ्ख्याया अवगमः कार्य: इति । साहित्य-१७ साहित्यरत्नमञ्जूषा-२५७ ।

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360