Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 350
________________ ४२-४३- प्रातः-मध्याह्न-सायंकालेषु वर्ण ने यथाप्रातः कोकाम्बुजोत्कर्षो, मध्याह्न तापसंप्लवः ॥ ४४सायं-भानोः रक्तत्वं, चक्रपद्मादिविप्लवः ।" अस्मिन् श्लोके प्रातः-मध्याह्न-सायंकालेषु वर्णनमुक्तमिति । ४५- अन्धकारवर्णनं यथा"तमिस्र सान्द्रमन्धत्वं, सर्वलोकोपशून्यता । आकस्मिक समारम्भो निःशङ्कमभिसारिका ॥" अस्मिन् श्लोके अन्धकारवर्णनं प्रोक्तमिति । 8 कविसमयः 8 एवं च कवीनां समये अङ्कलेखनस्य प्रकारोऽपि बहुधा संकेताक्षरैः निम्नप्रकारैः विवणितो दृश्यते काव्येषु शिलापट्टेषु इतिवृत्तात्माकालेखेषु च । साहित्यरत्नमञ्जूषा-२५५ ।।

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360