Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 304
________________ "नाटकं प्रकरणं भारणं, व्यायोगं समवकारकम् । डिम्मेहामृगाङ्कविथ्यः, प्रहसनेतिदशस्मृतः ॥" प्रकरणस्य लक्षणम् "लौकिकं वा रचितं वृत्तं, भवेत् प्रकरणे मतम् । विना विशेषं सर्वेषां, वृत्तं नाटकवत् रचेत् ॥" भारणस्य लक्षणम् "एकाङ्कस्य भवेत् भारणः, धूर्तावस्थान्तरात्मकः ।" व्यायोगस्य लक्षणम् "इतिवृत्तात्मकख्यातः, अल्पस्त्रीपात्रसंयुतः। विना विशेषं नाट्यस्य, व्यायोगोऽतिनराश्रितः ॥" समवकारस्य लक्षणम् "सुराऽसुराश्रयं वृत्त - मङ्कस्त्रय - समन्वितम् । संधयस्तुर्यमाख्यातं, समवकारस्य लक्षणम् ॥" डिमस्य लक्षणम् "इन्द्रजालसभायुक्तः, युद्धक्रोधादिचेष्टितः । मुख्य रौद्ररसो यत्र, डिमः ख्यातेति वृत्तकः ॥" ईहामृगस्य लक्षणम् "चतुरङ्क सभायुक्तः, इतिवृत्तश्च मिश्र वा । संधयोऽपि त्रयस्तत्र, ईहामृगः प्रकीर्तितः ॥" साहित्य-१४ साहित्यरत्नमञ्जूषा-२०६।

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360