Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 311
________________ इति श्रीशासनसम्राट-सूरिचक्रचक्रवत्ति-तपोगच्छाधिपतिभारतीयभव्यविभूति-महाप्रभावशालि-अखण्डब्रह्मतेजोमूत्तिश्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक - श्रीवलभीपुरनरेशाद्यनेकनृपप्रतिबोधक-चिरन्तनयुगप्रधानकल्प-वचनसिद्धसर्वतन्त्रस्वतन्त्र-प्रातःस्मरणीय-परमोपकारि-परमपूज्याचार्य महाराजाधिराज श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालंकार साहित्यसम्राट्-व्याकरणवाचस्पति-शास्त्रविशारद- कविरत्नसाधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावक -बालब्रह्मचारि - परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर- धर्मप्रभावकशास्त्रविशारद-कविदिवाकर- व्याकरणरत्न- स्याद्यन्तरत्नाकराद्यनेकग्रन्थकारक-बालब्रह्मचारि-परमपूज्याचार्यवर्य श्रीमद्विजयदक्षसूरिवराणां पट्टधर-जैनधर्मदिवाकर-शास्त्रविशारदसाहित्यरत्न - कविभूषण - बालब्रह्मचारि श्रीमद्विजय सुशीलसूरि सन्दृब्धायां साहित्यरत्नमञ्जूषायां चतुर्थः परिच्छेदः । साहित्यरत्नमञ्जूषा-२१६

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360