Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 315
________________ प्रवर्तकश्च भरत इति । नाट्यशास्त्रस्य षष्ठे सप्तभे चाध्याये रसविकल्पकता, भावव्यञ्जकता च सुतरां स्फुटीभवति । 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः ।' इति रससिद्धान्तविषये भरतमुनेः सूत्रम् । साहित्ये रसानां महत्त्वं स्फुटतरं स्वयंसिद्धञ्चास्ति, यतो हि काव्यस्य मूलतत्त्वं रस एव । विभिन्न ष्वपि काव्यसम्प्रदायेषु रसस्य महत्ता जागति । ___ध्वन्याचार्यैरपि वस्तुध्वनिः, अलङ्कारध्वनिः, रसध्वनिश्च स्वीकृताः किन्त्वत्र रसध्वनेः प्राधान्यं स्वीकृतम् । रसोक्त : महत्त्वपूर्ण स्थानं मन्यमानेन भोजराजेनोक्तम् वक्रोक्तिश्च रसोक्तिश्च स्वभावोक्तिश्च वाङ्मयः। सर्वासु ग्राहिणी तासु रसोक्ति प्रतिजानीते ॥ आलंकारिकैः रससत्ता रसवदाद्यलंकाररूपेणैव स्वीकृता । प्राचार्यभामहोऽलङ्कारवादी सोऽत्र मनुते । यदुत्तमकाव्यायालंकारतत्त्वमनिवार्यम् । अस्य मते रसो गौणः, अलङ्कारेष्वेवान्तर्भूत इति-उक्तञ्च काव्यालङ्कारेरसवद्दशितस्पष्ट शृंगारादि रसं यथा । (काव्यालंकार ३/६) साहित्यरत्नमञ्जूषा-२२०

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360