Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 308
________________ * चतुर्थपरिच्छेदस्य सारांश: * कवितासरिता सृष्टौ रसे प्राधान्यमारितम् । रसापकर्षका दोषाः, उत्कर्षाय गुरणा मताः ।। १ ।। सरसता कीदृशैः शब्दे - रथैर्भावैश्व सम्मता । रम्यता लौकिका ह्लाद जनिका भवति सर्वदा ॥ २ ॥ स्मारं स्मारञ्च साहित्यं, लालित्यैर्लसितं वरम् । लक्षणे दक्षवृत्तीनां लक्षणं लक्ष्यलक्षितम् ॥ ३॥ साहित्यलक्षणग्रन्थे, काव्योत्कर्षकरा गुणाः । प्रोजः प्रसादमाधुर्य भेदैस्त्रेधा च सम्मताः ॥ ४॥ - माधुर्य तत्र शृङ्गारे, करुणे शान्ते सुवर्णितम् । वर्गान्त्यवर्णसंयुक्त, टठडढैश्व वर्जितम् ॥ ५ ॥ ह्रस्वस्वरसुसंयुक्तौ रणावल्प समासकाः । ललिता रचना रम्या, माधुर्ये सुसमाहिता ॥ ६॥ , चित्तात्साहकरं प्रोक्तं प्रोजः कर्मसु कौशलम् । वीर- बीभत्स - रौद्रे -ध्वोजोऽतिशयवन् मतम् ॥ ७ ॥ चित्ते प्रसन्नता येन, संयाति सहसा द्रुतम् । तं प्रसादं विजानीयात्, रसोत्कर्षकरं परम् ॥ ८ ॥ साहित्यरत्नमञ्जूषा - २१३

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360