Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 296
________________ गतधना अपि यथा धनहीना अपि यत् निर्धनस्य कुत्राऽपि नैव सन्मानम् । "माता निन्दति, नाभिनन्दति पिता, भ्राता न संभाषते, भृत्यः कुप्यति, नाऽनुगच्छति सुतः, कान्ता च नाऽऽलिङ्गते । अर्थप्रार्थनशङ्कया न कुरुतेऽप्यालापमानं सुहृत्, तस्मात् द्रव्यमुपार्जयाशु सुमते ! द्रव्येण सर्वे वशाः ॥" एतादृशों दशायां अनुभावमाना अपि मानवाः त्वदनुग्रहात् कलितकोमलवाक्यसुधोर्मयः भवन्ति । अर्थात् निर्द्रव्या अपि तवानुग्रहात् सर्वान् अपि मोहयन्ति । अतः कारणाभावेऽपि कार्योत्पत्तिर्वणिता इति । अतोऽत्र विभावनाऽलङ्कारः। २१- विशेषोक्तिः- "यत्र कारणसत्त्वेऽपि कार्याभावस्तत्र विशेषोक्तिरलङ्कारः।" कारण विद्यमाने सति कार्यस्याभावो यत्र वर्तते तत्र विशेषोक्तिः अलङ्कारो भवति । उदाहरणं यथा"धनिनोऽपि निरुन्मादा, युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते, महामहिमशालिनः ॥" अत्र विशेषोक्तिः अलङ्कारः वर्तते । साहित्यरत्नमञ्जूषा-२०१४

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360