________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकामाक्ष्यै नमः।
निघण्टुमुत्तरं वक्ष्ये द्रव्याण्यत्राऽऽश्रितानि च ।
एकार्थद्व्यर्थव्यर्थानि नानार्थानि तथैव च ॥ १ ॥ १ शतपुप्पा-शतप्रसूना( शतकुसुमा) २९ स्रुवावृक्षः-विकङ्कतः । २ दण्डहस्ती-तगरम् ।
३० तापसवृक्षः-इङ्गदीक्षः । ३ भण्डीरी ( भण्डोरिका)-मञ्जिष्ठा । ३१ चर्मवृक्ष:-भूर्जपत्रम्।। ४ सर्वरसः-सर्जरसः।
३२ शङ्खपुष्पिका-क्षीरपुष्पी । ५ बहुस्रवा ( बहुश्रया )-सल्लकी । ३३ पयस्या-अर्कपुष्पी। ६ कुम्भोलूखलकम्-गुग्गुलुः। ३४ कन्दरालः-प्लक्षः। ७ प्रावृषायणी-कपिकच्छुः । ३५ शफरी-अश्मन्तकः। ८ अग्निज्वाला-धातकी। ३६ कुटिलपुष्पम्-तिलपुष्पम् । ९ कुक्कुरम्-स्थौणेयकम् । |३७ वनत्रपुसी-चिभेटम् । १० कोटिवर्षा-स्पृक्का।
३८ कंधरः-तण्डुलीयकः। ११ चन्द्रकः -कम्पिल्लकः। ३९ क्षुधाभिजननः-शुवकः। १२ रसः-बलिः ।
४० अजशृङ्गी-कर्कटशृङ्गी। १३ बृहत्त्वक्-सप्तपर्णः।
४१ स्यन्दनः-अतिमुक्तकः। १४ मधुधातुः-अश्ममाक्षिकम् । ४२ एलापर्णी-रास्ना। १५ ब्रह्मकुशा( ब्रह्मदर्भा )-अजमोदा। ४३ कार्पासी-भारद्वाजी। १६ आत्मशल्या-लघुशतावरी। ४४ भद्रकासी-वन्यकासी । १७ पुच्छविषाणिका, (विषा- | ४९ वीरणम्-वीरतरम् ।
(णिका-कर्कटशृङ्गी। ४६ अभीरुपी-शतावरी। १८ हट्टविलासिनी-नखम् । ४७ नालिका-शाकनालिका। १९ अञ्जनकेशी-नालिका। ४८ मारिषः-गन्धारी। २० इक्षुपत्री (शुद्रपत्री )-बचा। | ४९ यवासकः कुनाशकम् । २१ हिङ्गली( हिङ्गलानि)-बृहती। ५० क्षारपत्रम्-वास्तुकम् । २२ वनशृङ्गाटः(वनशृङ्गाटिका)-गोक्षुरः। ५१ कुठेरकः-कुठिञ्जरः। २३ मण्डूकपर्णी, ( मण्डूकपर्णः )- ५२ मत्स्यकाली-उपोदकी । स्योनाकः।
५३ शृङ्गवेरिका-गोजिह्वा। २४ गोकर्णी, गोपर्णी,-मर्वा ।
|५४ निष्पावः-राजशिम्बी। २५ क्लीतनका-मधुयष्टिका। ५५ काकाण्डः-सूकरशिम्बी। २६ महाक्लीतनका-शालिपणी । |५६ आढकी-तुवरी। २७ कुमुदिका-कट्फलम् । |५७ कलिन्दकः-कोरुकः। २८ महाकुमुदिका-काश्मरी । ५८ कर्कटिका-उर्वारुः।
For Private and Personal Use Only