Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
सप्त धातवः २६५,३१२ समष्ठिल: ४२३ सप्त धातवः ४२०
समानः-वायु: सप्तधातुजम्---शुक्रम् समाः--संवत्सरः सप्तपत्रः-मुद्गरः
समिद्वरः-किंशुकः सप्तपणेः ११२ समीतनामा-गोधूमः सप्तपणेः ४२१,४३५
समीरण: ४२६ सप्तपर्ण:-छत्रपर्णः
समीरण:-जम्बीरः सप्तपर्णः-सप्तच्छदम् समीरण:-त्रिगुणाः सप्तपर्णी-रक्तपादी समीरण:-वायुः सप्तला ४२५
समीरसारः--बिल्वः सप्तला-प्रैष्मी
समीरः–वायु: सप्तला-सातला
समुद्रकान्ता-पानीयम् सप्तवर्ण:--सप्तपर्णः समुद्रकान्ता-स्पृका सप्तशिरा–बहुला
समुद्रगा-पानीयम् सप्तार्थाः ४३२ समुद्रजलम्-पानीयम् सप्ताहया-पाटली
समुद्रजम्—सामुद्रलवणम् सप्तिः ----घोट:
समुद्रफलम् ३४६ सप्रसादक:-शालिः समुद्रफेनम् १२६ सबलम्-शालिपर्णीविशेषः समुद्रफेनः-समुद्रफेनम् सभ्यनामा-गोधूमः समुद्रलवणम् ४४०,४४० समकृत्-श्लेष्मा
समुद्रलवणम्-सामुद्रलवणम् समगन्धिकम्-उशीरम् समुद्रसुभगा–गङ्गा समगन्धिः ४२१ |समुद्रः-पानीयम् समगा ४२८,४४०
समुद्रान्तः-यासः समझा-बला
समुद्रान्ता ४२७,४३९ समझा-मञ्जिष्ठा
समुद्रान्ता-कार्पासी समगा-रक्तपादी
समूहक्षारकः-सर्वक्षारः समत्रयम्-समत्रितयम् समूहगन्धम्-जवादि ३७५ समत्रितयम् ४१९ सम्राडनी-पालेवतम् समदोरस:-गोकर्णी
सरकः-सुरा समदोषत्रयम्-त्रिदोषसमम् सरक्तक:-क्षुद्राम्रः समधुरसः---गोकर्णी
सरक्तः-ताम्रकण्टकः समन्तदुग्ध:-मुक्
सरघा--मक्षिका समन्तदुग्धा--सुक्
सस्ट: ४०३ समन्तभद्र: खञ्जरीट: सरटी ४२३ समयः--कालत्रयम् सरठ:--सरटी समल्लिका ४३४ .
सरणी–प्रसारणी समवर्णजा-व्रीहिः
सरन्ध्रकः-ऋद्धिः समष्टिलः ३३४ सरयू: ३८३
सरलम्-सरल: सरलः १११ सरल: ४४० सरलाङ्ग:---श्रीवेष्टकः सरला-शुक्रभाण्डी सरसिजम्-कमलम् सरसीरुहम्-कमलम् सरस्वती ३८२ सरस्वती-ज्योतिष्मती सरस्वती-पानीयम् सरस्वती-ब्राह्मी सरस्वती-वचा सरस्वान्—पानीयम् सरम्—बृंहणादिनामानि सरः-महापिण्डी सराजी-जलशायी सरा-प्रसारणी सरित्-पानीयम् सरिन्नाथः-पानीयम् सरीसृपः-सर्पः सरोरुहम्-रक्तपद्मम् सरोरुहा—पद्मिनी सर्जकः १९४ सर्जद्रुमः ४२८ सर्जनिर्यासकः-राला सर्जरसः ४३५ सर्जरसः–राला सर्जरसः-सर्जकः सर्जः-ज्येष्ठा सर्ज:-बस्तकर्णी सर्ज:- ललना सर्ज:--सर्जकः सर्जान्तरः-अश्वकर्णः सर्जिकाक्षारः ४३७ सर्जिकाक्षारः-सर्जिक्षारः सर्जिका-सर्जिक्षारः सजिक्षारः ७२ सर्पगन्धा-नाकुली सर्पतनुः २४
For Private and Personal Use Only

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619