Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 599
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १४७ षट्पदः-भ्रमरः षट्पदः-यूका सकलम्-अस्थि षट्पदातिथिः--चम्पकः सकलम्—कत्तृणम् षट्पदानन्दवर्धनः--किङ्किरातः सकलम्-पद्ममूलम् षट्पदानन्दा-वार्षिकी सकल:-मत्स्यः षट्पदी ४२९ सकुरुण्ड:-साकुरुण्डा षट्पादकः-मकोरः सकृत्प्रजः-काकः षडङ्गः--क्षुद्रगोक्षुरः सकृत्प्रजा ४२९ षडङ्गः-गोक्षुरः सकृत्फला ४२२ षडर्थाः ४३१ सकृत्फला-कदली षडाह्वयम्-देवदारुः सकृद्गर्भः-अश्वखरजः षडाहया-सौम्या सकृद्वीरः–एकवीरः षडूषणम् ४३० सकेसराः-विशाखा ३२८ षड्ग्रन्थः--अङ्गारवल्लिका सक्तकस्वरूपम् ३१४ षड्मन्थः-उदकीर्यः सक्तुकः-विषभेदः षड्मन्था—मेध्या सक्तुः-अक्षता षड्ग्रन्थावचा सक्थिनी-ऊरू षड्यन्था-शढी सगरम्-हिङ्ग्लम् षणघण्टिका-शणपुष्पी सङ्गा-सौराष्ट्री षणपुष्पी-शणपुष्पी सङ्गिनी-वटः षण्ढ:--नपुंसकम् सचिरामयः-विसर्पः षण्मुखा-षड्भुजा सचिवः ४२५ पबिन्दुकीट: ४०७ सचिवः-धत्तूरः षड्विन्दुः—षबिन्दुकीटः सचिवामयः-विसर्पः षड्विम्बा-तैलकीट: सच्छाकम्-आर्द्रकम् षड्भुजा ४२ सटिका-गन्धपलाशः षड्रसः–रसः सटी ४२४ षडूसाः ३०९,४१३ सटी-पलाशिकः षड़ेखा-षड्भुजा सटी-शढी षष्टिक:-व्रीहिः सठी-शढी षष्टिक्यम्-भूमिभेदः सढी-कर्चुरम् षष्टिजः--व्रीहिः सढी-शढी षष्टितण्डुलजोद्भवा-वंशरोचना सणपुष्पी-शणपुष्पी षष्टिवासरजः-व्रीहिः सततः-श्लेष्मा षष्टिशालि:-व्रीहिः सतसा--बहुला षष्टिहायन:- हस्ती सतिनामा-गोधूमः षष्टिः-व्रीहिः सतीनकः ४३६ षिड्री-टोकः सतीनकः-कलायः षोडशाहया-लिङ्गिनी सतीन:-कलायः . सतीना-विष्णुकान्ता सतीनाः—मसूरिका सत्फलद:-बिल्वः सत्यकर्मा-बिल्वः सत्यनाम्नी----सुवर्चला सत्यपाण्डवी-दुर्गा सत्यः-पिप्पलः सत्रम्-काननम् सत्वक्शिरोधिजा-नाडी सत्त्वगुणः ४१४ सत्त्वनाशनम्-शुष्कलूनम् सत्त्वम्-त्रिगुणाः सत्त्वम्-सत्त्वादिगुणाः सत्त्वादिगुणाः ४०१ सत्त्वायत्ता-सत्त्वगुणः सदंशवदन:-कङ्कः सदागतिः–वायुः सदा-टिटिभी सदापत्रा-मुद्गरः सदापुष्पः----अर्कः सदापुष्पः–कुन्दः सदापुष्प:-रविद्रुमः सदापुष्पः--राजार्कः सदापुष्पी-राजार्कः सदाप्रसूनः-रोहितकः सदाफलम् ४२५ सदाफल:-उदुम्बरः सदाफल:-बिल्वः सदाफला-त्रिसंधिः सदामांसी-मांसी सदालुता-टिटिभी सद्रत्नम्-हीरकम् सनालकः--जीवन्तः सनालुकः—गोराटिका सनिद्रम्-संकुचितम् सन्तमसम्—अन्धकारम् सन्—पण्डितनामानि सप्तच्छदम् ४२२ सप्तच्छदः--सप्तपर्णः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619