Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
सुकुमारा-प्रैष्मी सुगन्धः-भूतृणः
सुगन्धिः-मुस्ता सुकुमारा-जाती
सुगन्धः--सुगन्धतृणम् सुगन्धिः-व्रीहिः सुकुमारा-त्रिसंधिः
सुगन्धः----सुगन्धभूतृणः सुगन्धिः -सुमुखः सुकुमारा-स्पृक्का | सुगन्धः-हरिमन्थः
सुग्रन्थि-मूलम् सुकुल:-घोटः सुगन्धा-कृष्णः
सुग्रन्थिः-चोरकः सुकोशक:-क्षुद्राम्रः सुगन्धा-गङ्गापत्री
सुचञ्चका-बृहच्च चः सुकोशा-कोशातकी सुगन्धा-प्रैष्मी
सुचनु:-क्षुद्रचक्षुः सुक्वडि-चन्दनम्
सुगन्धाढ्या—मल्लिका सुचा-भूर्जः सुखम् आसवः
सुगन्धाढ्या—मल्लिका सुचित्रबीजा--विडङ्गा सुखम् --ऋद्धिः
सुगन्धाढ्या---ब्रीहिः सुचित्रा--चिर्भटम् सुखदा-शमी सुगन्धा-नाकुली
सुचिल्ली--पलाशलोहिता सखभोजी-ब्रीहिः
सुगन्धामलकम् ३०४ सुचेतना-टिटिभी सुखवर्चः—सर्जिक्षारः सुगन्धा-माधवी
सुजाता–सौराष्ट्री सुखवर्चा-सर्जिक्षारः सुगन्धा-यूथिका
सुजीवन्ती–हेमा सुखार्जिक:--सर्जिक्षार: सुगन्धा-रुद्रजटा
सुतजीवकः-पुत्रजीवः सुखालुका-अन्या दोडी
सुगन्धा-वन्थ्यकर्कोटकी सुतदा ४३० सुखोद्भवा-सुवचला सुगन्धा--ब्रीहिः
सुतनुः-स्त्री सुखोषिता-मूर्वा सुगन्धा-शतपुष्पा
सुतपादुका-विश्वग्रन्थिः सुगन्धकः-धरणीकन्दः सुगन्धा-शेफालिका
-आखुपर्णी सुगन्धकेसरः--रक्तशिग्रुः सुगन्धा-सल्लकी
सुतश्रेणी ३३६ सुगन्धतृणम् ३६० सुगन्धा--स्पृका
सुतश्रेणी ४३२ सुगन्धपञ्चकम् ३०४
सुगन्धाः- हरिमन्थः सुतिक्तकः-निम्बः सुगन्धपत्रा–रुद्रजटा सुगन्धिकम्—उशीरम सुतिक्तक:-पर्पट: सुगन्धप्रसवः-शालि: सुगन्धिकम्—एलवालुकम्
सुतिक्ता-कोशातकी सुगन्धभूतृणः १४४ ।।
सुगन्धिकम् ---गौरसुवर्णम् सुतित्तिडी--आम्लिका सुगन्धभूतृण:-सुगन्धतृणम्
सुगन्धिकम्-सुपर्णः सुतीक्ष्णक:-मुष्ककः सुगन्धमूत्रवृषण:-लोमशबिडालः सुगन्धिक:-तुरुष्कः । सुतीक्ष्णः-श्वेतशिग्रुः सुगन्धमूला—पद्मचारिणी सुगन्धिकुसुमः-करवीरः
सुतङ्गः-नारिकेल: सुगन्धमूला-राष्णा सुगन्धित्रिफला २९९ सुतृणः-उखलः सुगन्धमूला-शढी सुगन्धिनी-केतकीद्वयम् सुतृण: मजरः सुगन्धम्कु मुदम् सुगन्धि—बर्बरिकम् सुतेजः-सुवर्चला सुगन्धम्--चन्दनम् | सुगन्धिमूत्रपतनः-लोमशविडालः सुतैला-तेजस्विनी सुगन्धम् जवादि ३७५ . सुगन्धिमूलकम्--उशीरम् सुदग्धिका-दग्धा सुगन्धः-कृष्णः .
सुगन्धिमूला—राष्णा सुदण्ड:-वेत्रः सुगन्धः---गन्धकः
सुगन्धिमूषिका-दीर्घतण्डी सुदाण्डिका ---गोरक्षी सुगन्धः--गुण्डकन्दः सुगन्धिः-गुण्डकन्दः . सुदर्भा-इक्षुदर्भा सुगन्धः---जूर्णा सुगन्धिः-तुम्बुरुः
सुदल:-मुचकुन्दः सुगन्धः-नारिकेल: सुगन्धिः -तुरुष्कः
| सुदला-तरणी मुगन्धः -भतृणम् सगन्धिः -धान्यकम्
सुदला-शालिपर्णी
For Private and Personal Use Only

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619