Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 613
________________ Shri Mahavir Jain Aradhana Kendra स्मरवीथिका वेश्या स्मरवृद्धिः -- कामवृद्धिः स्मराधिवासः - अशोकः स्मराम्रः - राजाम्रः स्मि. स्मितम् - विकसितम् स्य. स्यन्दनः ४३५ स्यन्दन:- तिनिस: स्यन्दन:- तिन्दुकः स्यन्दिनी - लाला स्यूर्जयद्राश्मणी – श्रवणी स्र. स्रवणम् -- मूत्रम् स्रवतोया--- रुदन्ती स्रवः- -मूत्रम् सं. स्रंसि ——पूगफलम् स्रु. स्रुवद्रुमः - विकङ्कतः सुवावृक्षः ४३५ स्रो. स्रोतनदीभवम् - स्रोतोञ्जनम् स्या. स्योनाकः २८ स्यांनाकः ४३५, ४३७, ४३७, स्वयंभूः – लिङ्गिनी स्वयंभुवा - धूम्रपत्रा | स्वयंभूः — माषपण ४३८ स्वरक्षयः —– तृष्णादयः स्रोतस्विनी - पानीयम् स्रोतांसि —— शरीरास्थ्यादीनि स्रोतोजम् – अञ्जनम् स्रोतोञ्जनम् १२७ स्रोतोञ्जनम् ४३७ स्रोतोद्भवम् स्रोतोञ्जनम् www.kobatirth.org स्व. स्वगुप्ता -- रक्तपादी स्वच्छदारुकम् -- विमलम् स्वच्छधातुकम् — विमलम् स्वच्छमणिः स्फटिकः स्वच्छम् — मौक्तिकम् २१ वर्णानुक्रमणिका । स्वच्छम् — विमलम् स्वच्छ ः -- बदरम् स्वच्छ ः स्फटिकः स्वच्छा — दूर्वा स्वदनम् - भोजनम् स्वदः - भोजनम् स्वनिताह्वयः - तन्दुलीयकः स्वभद्रा - काश्मर्यः स्वयंभद्रा - काश्मर्यः स्वयंगुप्ता ४२८, ४४०, ४४० स्वयंगुप्ता - कपिकच्छू स्वयंभुवम् ४२४ स्वरसः ४२९ स्वरसादः - तृष्णादयः स्वरसा—नाकुली स्वरहटी - बला स्वरः -- त्रपु स्वर्गसरित् गङ्गा | स्वर्जिकः-सर्जिक्षारः स्वर्जिक्षार: सर्जिक्षारः | स्वर्णकण: कणगुग्गुलुः स्वर्णकेतकी - केतकीद्वयम् स्वर्णक्षीरी - सर्वक्षीरी स्वर्णगैरिकम् — गैरिकम् स्वर्णगैरिकम् - सुवर्णगैरिकम् स्वर्णजीवन्तिका हेमा स्वर्णजीवन्ती ४३१ स्वर्णजीवा - हेमा स्वर्णदा - वृश्चिकाली स्वर्णदी - गङ्गा स्वर्णदुग्धा -- सर्वक्षीरी | स्वर्णदुः – आरग्वधः स्वर्णधातुः सुवर्णगैरिकम् स्वर्णपर्णी- हेमा | स्वर्णपारेवतम् – पालेवतम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १६१ | स्वर्णपुष्पध्वजा-स्वर्णली | स्वर्णपुष्प:- -आरग्वधः स्वर्णपुष्प :- चम्पकः स्वर्णपुष्पा - कलिकारी | स्वर्णपुष्पा वृश्चिकाली स्वर्णपुष्पिका -- यूथिका स्वर्णपुष्पी - केतकीद्वयम् स्वर्णपुष्पी - सातला | स्वर्णफला–सुवर्णकदली स्वर्णभृङ्गारः —— पीतभृङ्गराजः स्वर्णमाता - जम्बू: स्वर्णयूथी ४२९ | स्वर्णयूथिका — यूथिका स्वर्णलता – ज्योतिष्मती स्वर्णलता – हेमा स्वर्णवर्णा- हरिद्रा | स्वर्णम् ४३१, ४३३ | स्वर्णम् – गौरसुवर्णम् स्वर्णम् - सुवर्णम् | स्वर्णाह्ना--सर्वक्षीरी स्वर्णली ३३७ || स्वर्णुली ४३० स्वर्धुनी - गङ्गा स्वर्भानवः — गोमेदकः स्वल्पकृष्णः - ख अरीट: | स्वल्पफला हपुषा | स्वस्तिकः -- शितिवार: स्वा. स्वाती - अर्जुनः स्वादुकण्टकम् ४२४ स्वादुकण्टकः - विकङ्कतः |स्वादुकण्टकः- विकण्टकः स्वादुकण्टका ४३६ स्वादुकण्ट:- क्षुद्रगोक्षुरः | स्वादुकण्डकः -- गोक्षुरः | स्वादुकदली-काष्ठकदली स्वादुकन्दः मुखालुः स्वादुकन्दा - विदारिका स्वादुका - नागदन्ती

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619