Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
स्थूलतण्डुलसंभृता-ब्राहिः स्थूलतण्डुलः–व्रीहिः स्थूलताल:-हिन्ताल: स्थूलत्वचा-काश्मयः स्थूलदण्डः-महानल: स्थूलदर्भ:-मुञ्जः स्थूलदला-गृहकन्या स्थूलनाल:--महानल: स्थूलनील:-रणगृध्रः स्थूलपर्णी ४३२ स्थूलपुष्पम् ४२२ स्थूलपुष्पा–झण्डः स्थूलप्रियङ्गुकः-प्रियङ्गुः स्थूलफल:---शाल्मली स्थूलफला-शणपुष्पी स्थूलभण्टाकी----वृहती स्थूलभण्टाली—बृह्ती स्थलमरिचम्-कोलकम् स्थूलमलम्---चाणाख्यमलकम् स्थलरुहा-पद्मचारिणी स्थूलवल्कल:-क्रमुकः स्थूलवृक्षफल:-वाराहमदनः
श्रेयसी स्थूलशरः--शरः स्थूलशालि:-~-व्रीहिः स्थूलशिम्बी-असिशिम्बी स्थलशिम्बी-निष्पावः स्थूलसायकमुखाख्यः--शरः । स्थूलस्कन्धः-लकुचः स्थूल:-पनसः स्थल:-शरः स्थूला-उवारुः स्थूला–कार्पासी स्थूला--कृष्णपिपीलिका स्थूलाङ्ग:-व्रीहिः स्थूलाम्रः--राजाम्रः स्थूलास्या--गन्धपलाशः स्थूलैरण्डः ६८ स्थूलैला ४२८,४३०,४३२
स्थलैला-भद्रला स्नेहोतमम्-तैलम् स्थोणेयकम् ११०
स्प. स्थौ .
स्पर्शन:-वायुः स्थाणेयकम् ४३५,४३८
स्पर्शलना-रक्तपादी स्थौणेयम् –स्थौणेयकम्
स्पर्शसंकोचपर्णिका-रक्तपादी स्ना.
स्पर्शः—विषयाः स्नायु:-वस्रा स्त्रि.
स्पृका १०८,४२२ स्निग्धतण्डुल:-व्रीहिः
स्पृका ४२७,४२७,४३२,४३५ स्निग्धदल:-गुच्छकरञ्ज: स्निग्धदारु:--देवदारुः
स्पृक्का-रक्तपादी स्निग्धदारु:-सरल:
स्फ. स्निग्धपत्रक:-मजर: स्फटिकजातयः ३८० स्निग्धपत्र:-करमः
स्फटिकः ३८० स्निग्धपत्रा-पालक्यम्
स्फटिकः-कर्पूरः स्निग्धपर्णी-मा
स्फटिकः-गोमेदकः स्निग्धपर्णी-स्वादुपत्रफला।
स्फटिकी ३७६ स्निग्धपिण्डीतकः-वाराहमदनः
" स्फटी-स्फटिकी स्निग्धफला-वालुकम् ।
। स्फि . स्निग्धम् -जवादि ३७५
स्फिचौ-ककुन्दरादीनि स्निग्धम्-सिक्थकम् स्निग्धम्-सुवर्णगैरिकम्
स्फुटफल:-----तुम्बुरुः स्निग्ध: एरण्ड:
स्फुटम्---विकसितम् स्निग्धः-श्लेष्मा
स्फुटितम्-विकसितम् स्निग्धः -सरल: स्निग्धा-मेदा निग्धा--ब्रीहिः
स्फूर्जक:-तिन्दुकः स्फूर्जथुः-तन्दुलीयकः
स्फूर्जन:-तिन्दुकः स्तुक् ५५
स्फूर्जमद्राश्मणी श्रवणी स्नुही-उपविषम्
स्फो . स्नुहीक्षीरम् --उपविषम्
स्फोटक:-विस्फोट: स्नुही--स्नुक्
स्फोटबीजकः---भल्लातकः स्नु:-कटकः
स्फोटलता-कर्णस्फोटा ने.
स्फोटशुक्तिजम्-मौक्तिकम् स्नेहबीजः-प्रियाल:
स्फोट:--विस्फोट: स्नेहवमी—मेदा
स्म. स्नेहविद्धम्-देवदारुः स्मरदीपिका–वेश्या स्नेहः-मस्तिष्कम्
स्मरमन्दिरम्-उपस्थम्
For Private and Personal Use Only

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619