Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
सुरसा---राष्णा सुरसा--सहस्रवीयर्या सुरा २६१ सुरा ४३१ सुराहकः-बर्वरः सुराहम्—हरिचन्दनम् सुराष्ट्रकाः— कुलित्थः सुराष्ट्रजः---वासन्ताः सुराष्ट्रजा-सौराष्ट्री सुरासुरभवा---गुरा सुराहम्-देवदारुः सुराह्वः-जम्बीरः सुराहः-हरिद्रः सुरीरी ४३१ सुरूपम् -तुलम् मुरूपा-भागी सुरूपा-वार्षिकी सुरूपा-शालिपी सुरेज्या--ब्राह्मी सुरेज्या—सुरमा सुरेष्टक:-सजकः सुरेष्टः---वसुकः सुरेष्ट:----सुरपुंनागः सुरोद्भवः—पद्मकः सुलभा-धूम्रपत्रा सुलभा~-माषपर्णी सुलभा-वार्षिकी सुलोचन:-मृगः सुलोमा--ताली सुलोमा-मांसी सुवक्त्रः-सुमुखः सुवदनः-पुमुखः सुवयाः-मध्यमा सुवर्चलम् ४२५ सुवर्चला १५३,४२५ सुवर्चला ४३६,४३९ सुवर्चला-ब्राह्मी सुवर्चः-सजिक्षारः मुवर्चिकः-सनिक्षारः
मुवर्चिका–सजिक्षारः | सुवर्ची-सर्जिक्षारः सुवर्णकदली १४९ सुवर्णकम्-रीतिका सुवर्णकेतकी केतकीद्वयम् सुवर्णक्षीरिका--सर्वक्षीरी सुवर्णगैरिकम् १२८ सुवर्णधातु:--राजावर्तः मुवर्णनकुली—तेजस्विनी सुवर्णपुष्पः----तरणी सुवर्णमोचा–सुवर्णकदली मुवर्णयूथा-यूथिका मुवर्णयुथिका शिखण्डी सुवर्णरम्भा—सुवर्णकदली मुवर्णलतिका--ज्योतिष्मती सुवर्णम् २०५ सुवर्णम् ४२९ सुवर्णम्-काश्चनम् सुवर्णम् –नागपुष्पम् सुवर्ण:-कणगुग्गुलुः सुवर्णा ४२९ सुवर्णा-ऐन्द्री सुवर्णारः-कोविदारः सुवर्णा---सर्वक्षीरी मुवर्णा--हरिद्रा सुवर्णाह्वा-यूथिका मुवणिका–हेमा मुवर्षा-वार्षिकी मुवल्लरी-पुत्रदात्री मुवाल्लिका-जन्तुकारी मुवल्लिका–बाकुची सुवल्लि नम्-प्रवालम् मुवल्ली-कट्वी मुवल्ली-बाकुची मुवसन्तः---अतिमुक्तः | सुवसन्ता-वासन्ती सुवहा ४३९ सुवहा~महासुगन्धा सुवहा--मुसलीकन्दः
सुवहा----रुद्रजटा सुवहाविश्वग्रन्थिः सुवहा-शुक्लाङ्गी सुवहा-सल्लकी मुवंशः-इक्षुः सुवाचका-अजमोदा सुवालुका-अन्या दोडी सुवासः-कदम्बः सुविचित्रा-धूसरी सुविनीतः-घोटः सुविष्टरा-गुण्डासिनी सुवीरकः--एकवीरः मुवीरजम्- अञ्जनम् सुवीराम्लम् -सौवीरम् सुवीर्या--नाडीहिङ्गुः मुवीर्या—सहस्रवीर्या सवृत्तकः-मृदुदर्भः सुवृत्तः-अर्शोघ्नः सुवृत्ता-उत्तरापथिका सुवृत्ता-शतपत्री मुवृत्तिः–अर्शोनः मुवेगा-तेजस्विनी सुवैद्यः ४११ सुव्रतः-बुकः सुव्रता-शढी सुशल्यः-खदिरः सुशाककम्-आद्रेकम् सुशाकम्-आईकम् सुशाक:-चञ्चः सुशाकः-तन्दुलीयकः सुशाकः भेण्डा सुशालि:-व्रीहिः सुशाल्यक:-व्रीहिः सुशिखा--बहिचूडा सुशिम्बिका-असिशिम्बी सुशीत:-प्लक्षः मुशीता-शतपत्री मुश्रीका-सल्लकी 'मुश्वेता-लक्ष्मणा
For Private and Personal Use Only

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619