Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
सुपत्रः--इगुदी सुपत्रः-पलिवाहः सुपत्रा---पालक्यम् सुपत्रा-शतावरी सुपत्रा-शमी सुपत्रा--शालिपी सुपत्रिका-जन्तुकारी सुएत्रिका-शालिपी
सुदारु-देवदारुः सुदारुहः-बिल्वः सुदीक्षः-पण्डितनामानि सदीर्घा-चीणाकर्कटी सुदृढत्वचा-काश्मयः सुधा ४२६,४३० सुधा--तवराजशर्करा सुधान्यम्-व्रीहिः सुधा-शालिपणी सुधा-नुक् सुधास्रवा-रुदन्ती सुधांशुभम्-मौक्तिकम् सुधांशुरत्नम्---मौक्तिकम् । सुधीः-पण्डितनामानि सुधूपक:-श्रीवेष्टकः सुधम्यः -अगरु सुनन्दिनी-आरामशीतला सुनयना---स्त्री सुनादकः--शङ्खः सुनालम्-लामज्जकम् सुनासिका-काकनासा सुनिद्रुमः-स्योनाकः सुनि?षा----जिङ्गिणी सुनिषण्णकः-शितिवारः सुनीरा-पानीयम् सुनीलकः-नीलबीजः सुनीलकः-नील: सुनीलपुष्पा--प्रतर्कि: सुनील:-अशन: सुनील:-दाडिमः सुनीला-गर्मोटिका मुनीला---चाणका सुनीला--प्रतर्किः सुनेत्रा--स्त्री सन्दरः-तिलकः सुन्दरी-काकमाची सन्दरी-स्त्री सपत्रक:-कपित्थः सुपत्रकः --शियः
सुपथ्या-पलाशलोहिता सुपदी--ब्राह्मणी गुपर्णकः –सप्तपर्णः सुपणिका-शालिपण सुपी-पलाशी सुपर्णी रेणुका सुपर्वा-दुर्वा सुपाकिनी-गन्धपलाशः सुपाक्यम्-विडम् सुपार्श्व:-प्रक्ष:
-जीवन्ती
[-ज्योतिष्मती सुपीतम्-गृारम सुपुट:-कोलकन्दः सुपुट:--विष्णुकन्दः मुपुत्रा----रुद्र जटा सुपुष्करा-पद्मचारिणी |सुपुष्पक:--शिरीषः सुपुष्पम् --आहुल्यम् सुपुष्पम् –तुलम् सुपुष्पम्-प्रपोण्डरीकम् मुपुष्पः-तरणी सुपुष्पः-मुचकुन्दः सुपुष्पः-शक्लार्कः सुपुष्पः-हरिद्रुः सुपुष्पा--कोशातकी सुपुष्पा--द्रोणपुष्पी मुपुष्पा-मिश्रेया सुपुष्पिका-जीर्णदारु: मपुष्पिका--- शतपुष्पा
सुपुष्पी ४२७ सुपुष्पीशङ्खपुष्पी सुपूजका--ब्रीहिः सुपूरकः-बीजपूर्णः सुपरणी-शाल्मली सुप्तम्--संकुचितम् सुप्रतिभा-सुरा सुप्रतिष्ठितः-उदुम्बरः सुप्रभः-पद्मकः सुप्रभा-बाकुची सुप्रशस्तः-सुमुखः सुप्रसन्नकः-सुमुखः सुप्रसन्नः--सुमुखः सुप्रसरा-प्रसारणी सुप्रसिद्धः-सुमुखः सफल:---आम्रः सफल:--कणिकारः मुफल:-दाडिमः सुफल:-बदरम् सफला-उत्तरापथिका सुफला-ऐन्द्री मुफला-कदली सुफला--काश्मयः सुफला-कृष्माण्डिका मुफेनम्---समुद्रफेनम् सुबीजः-खस्तिल: सुबीज:-बदरम् सुभगम्--शैलेयम् सुभग:--अशोकः सुभग:-चम्पकः सुभगः-टङ्कण: सुभग:-सैरेयकः सुभगा-कस्तृरिका सुभगा-कैवतिका सुभगा-दुर्वा सुभगा-प्रियङ्गः सुभगा-वार्षिकी सुभगा-शालिपणी सुभगा --सुरसा
For Private and Personal Use Only

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619