Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना
सीरी ४२४ सीरी ४३६ सीरी-कलिकारी सीसकम् २०९ सीसकम् ४३२ सीसम्-सीसकम् सीहुण्ड: ४३९ सीहुण्ड:-लुक
सिताह्वा--सितपाटलिः सिन्धुपादप:-बीजपूर्णः सितेक्षुः--इक्षुः
सिन्धुपुष्पम् ४२४ सितेतरः-कुलित्थः सिन्धुपुष्पः-कदम्बः सितेतरः--ब्रीहिः
सिन्धुरः-हस्ती सितैरण्ड:-एरण्ड:
सिन्धुवारकः-सिन्दुवारः । सितोच्चटा-श्वेतकाम्भोजी
| सिन्धुवारः ४२६ सितोपला-शर्करा
सिन्धुवारः-शेफाली सितोपल:-स्फटिकः सिन्धु—सैन्धवम् सिद्धकः--सर्जकः
सिन्धुः-पानीयम् सिद्धकः-सिन्दुवारः सिद्धपुष्पः-----करवीरः सिन्धूत्यम्-सैन्धवम् सिद्धप्रयोजन:--सर्षपः सिमाक्षुम् ४३३ सिद्धसाधनः---सर्षपः सिरावृत्तम्-सीसकम् सिद्धः--धत्तर:
सिलकः-तुरुष्कः सिद्धा-ऋद्धिः
सिलसारः-तुरुष्कः सिद्धापगा-गङ्गा
सिंहः २६९ सिद्धार्थः–वट:
सिंहः ४३१ सिद्धार्थ:--सर्षपः
सिंहकेसरकः-बकुल: सिद्धासंज्ञः--बकुल:
सिंहः-गुहाशयाः सिद्धिकारक:-क्षुद्रोलूकः सिंहपर्णी-वासकः सिद्धिदः-पुत्रजीवः
सिंहपुच्छिका-पृष्टिपर्णी सिद्धिः----ऋद्धिः
सिंहमुखी--वासकः सिधातुसंज्ञः(?)—बकुल:
सिंह:-रक्तशिग्रुः सिध्म-किलासः
सिंहलकम्-रीतिका सिनीवाली-अमावास्या
सिंहलस्था--सैंहली सिन्दुकच्छपिका-शेफालिका
सिंहविना-माषपर्णी सिन्दुक:-शेफालिका
सिंहिका--बृहती सिन्दुकः-सिन्दुवारः
सिंहिका-वासकः सिन्दुवारकः-सिन्दुवारः सिन्दुवारः १५० सिंही ४३६ सिन्दूरपुष्पी--सिन्दूरी सिंही-नाडी सिन्दरम् ११५
सिंही-वासकः सिन्दूरी ३७९ सिन्धुकः-सिन्दुकः सीतसिन्धुका-सिन्दुवारः सिन्धुजम्—सैन्धवम् सीधुगन्धः-बकुल: सिन्धुजः ४३१
सीधुरसः-आम्रः सिन्धुज: -घोटः
सीमन्तकम्-सिन्दूरम् सिन्धुतीरसंभवम्- टङ्कणम् । सीमन्तिनी-स्त्री सिन्धुपी-काश्मयः सीरा–बालुका
| सुकण्टका-गृहकन्या सुकण्ठी-कोकिल: सुकन्दकः--गृष्टिः सुकन्दकः-धरणीकन्दः सुकन्दकः-मुखालुः सुकन्दनः-बर्बर सुकन्दः-गुण्डकन्दः सुकन्दः-पलाण्डुः सुकन्दा-लक्ष्मणा सुकन्दा-वन्ध्यकर्कोटकी सुकन्दी-अर्शोन्नः सुकर्णकः-हस्तिकन्दः सुकर्णी-आखुकर्णी सुकाण्डकः-काण्डीरः सुकामा-त्रायमाणा सुकारम्ब्रीहिः सुकाष्ठकम्-देवदारुः सुकाष्ठा-कट्वी सुकाष्ठा-काष्ठकदली सुकुन्द्रः--कुन्दुरुः सकुमारकम्-तमालपत्रम् सुकुमारकः-इक्षुः सुकुमारकाः-व्रीहिः सुकुमारः ४२७,४३० सुकुमार:-चम्पकः सुकुमारः-प्रियः सुकुमार:-माषः सुकुमारः-श्यामाकः सुकुमारा ४२७ सुकुमारा-कदली
For Private and Personal Use Only

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619