Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 601
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। सर्पदण्डा-सैंहली सर्वस्नेहप्रधाना-वना सहस्रकाण्डा-दूर्वा सर्पदण्डी-गोरक्षी सर्वहितम्-मरिचम् सहस्रपत्रम्-कमलम् सर्पदन्ती-नागदन्ती | सर्वसहा--अवनी सहस्रपर्वा--दूर्वा सर्पदमनी-वन्ध्यकर्कोटकी सर्वानुकारिणी—पृष्टिपर्णीविशेषः सहस्रमूली–द्रवन्ती सर्पदंष्ट्रा-अजशृङ्गी | सर्वानुकारिणी-शालिपर्णी सहस्रवीयों ६७ सर्पपुष्पी-नागदन्ती सर्वानुभूतिः-शुक्रभाण्डी सहस्रवीर्या ४३७ सर्पभक्षी-बर्बुरी सर्वोषधम्-सर्वौषधिकम् सहस्रवीर्या-दूर्वा सर्पसुगन्धा-नाकुली सर्वोषधिकम् ३०३ सहस्रवेधम्-सूक्तम् सर्पसुगन्धी—नाकुली सर्षपतैलम् २३४ सहस्रवेधि-हिङ्गु सर्पः २८१ सषेपम् ४२३ सहस्रवेधी ४२४ सर्पः ४३२ सर्षपः १४२ सहस्रवेधी ४३९ सर्प:--पूर्वाषाढा ३२८. सलवणम्-त्रपु सहस्रवेधी--अम्ल: साक्षी ४२७ सलिलजम्-कमलम् सहस्रवेधी-कस्तूरिका साक्षी-महासुगन्धा सलिलम् ४२८ सहस्रांशी-पीलु: साक्षी-विष्णुकान्ता सलिलम्--पानीयम् सहः-नखम् साख्यः—शुभ्रालु: सल्लकः-सल्लकी सहा ४४०,४४० सर्वाङ्गी—सैंहली सल्लकी १२२ सहाचरः-सैरेयकः सर्पादनी-नाकुली सल्लकी ४३५,४३८,४३९ सहा-जीमूतकः सर्पान्तरम्-कुलकः सल्लकीवृक्षः ४२१ सहा-तरणी सारिः-नकुलः सल्ली-सल्लकी सहायः-चक्रवाकः सर्पावासम्-चन्दनम् सविता-अर्कः सहाः-मार्गशीर्षः सर्पिणी ३४३ सव्यसाची-अर्जुनः सहिमः—कर्पूरः सर्पिः-घृतम् सशल्यः-ऋक्षः सहैलम् त्वक् सर्वक्षारः ७६ सश्यामा-व्रीहिः सर्वक्षीरी ५७ ससारम्-कालेयकम् संकरः-मोहः सर्वगुणोत्तरम्-उद्भिदम् सस्यकम्-महारसाः संकुचितनामानि ३२७ सर्वग्रन्थिकम्-मूलम् सस्यमारी—महामूषकः संकोचनी-रक्तपादी सस्यसंवरकः--सर्जकः सर्वग्रन्थि-मूलम् संकोचम-कडकमम सस्यसंवरण:-जरणद्रुमः संख्या-बुद्धिः सर्वजनप्रिया-ऋद्धिः सर्वज्ञः-आत्मा सस्यम्-फलम् संख्यावान्-पण्डितनामानि सर्वतिक्ता--काकमाची सस्य:-महारसाः संग्रहणीयद्रव्याणि ३२८ सर्वतोभदः-निम्बः . सहकारः-आम्रः संग्राही-कुटजः सर्वतोभद्रा-काश्मयः संघपुष्पी-धातुकी सर्वताभाद्रका-काश्मयः सहचरः—सैरेयकः । संघर्षा--अलक्तकः सर्वतोमुखम् —पानीयम् सहदेवः-नीलिनी संघातपत्रिका-शतपुष्पा सर्वभूतप्रमर्दिनी-वन्ध्यकर्कोटकी सहदेवा--महाबला संचारिणी-विश्वप्रन्थिः सर्वमेदःसमुद्भवम्-अस्थि सहदेवी ४३१,४३२ संचारी-संचार्यादयः सर्वरसः ४३५ सहदेवी-महाबला संचार्यादयः ४०८ सर्वलवणम्--औषरकम् सहस्यः-पौषः संजातम्-आसवः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619