Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
सर्पदण्डा-सैंहली
सर्वस्नेहप्रधाना-वना सहस्रकाण्डा-दूर्वा सर्पदण्डी-गोरक्षी
सर्वहितम्-मरिचम् सहस्रपत्रम्-कमलम् सर्पदन्ती-नागदन्ती | सर्वसहा--अवनी
सहस्रपर्वा--दूर्वा सर्पदमनी-वन्ध्यकर्कोटकी सर्वानुकारिणी—पृष्टिपर्णीविशेषः सहस्रमूली–द्रवन्ती सर्पदंष्ट्रा-अजशृङ्गी | सर्वानुकारिणी-शालिपर्णी सहस्रवीयों ६७ सर्पपुष्पी-नागदन्ती सर्वानुभूतिः-शुक्रभाण्डी सहस्रवीर्या ४३७ सर्पभक्षी-बर्बुरी सर्वोषधम्-सर्वौषधिकम् सहस्रवीर्या-दूर्वा सर्पसुगन्धा-नाकुली सर्वोषधिकम् ३०३ सहस्रवेधम्-सूक्तम् सर्पसुगन्धी—नाकुली सर्षपतैलम् २३४ सहस्रवेधि-हिङ्गु सर्पः २८१ सषेपम् ४२३
सहस्रवेधी ४२४ सर्पः ४३२ सर्षपः १४२
सहस्रवेधी ४३९ सर्प:--पूर्वाषाढा ३२८. सलवणम्-त्रपु
सहस्रवेधी--अम्ल: साक्षी ४२७ सलिलजम्-कमलम्
सहस्रवेधी-कस्तूरिका साक्षी-महासुगन्धा सलिलम् ४२८
सहस्रांशी-पीलु: साक्षी-विष्णुकान्ता सलिलम्--पानीयम्
सहः-नखम् साख्यः—शुभ्रालु: सल्लकः-सल्लकी
सहा ४४०,४४० सर्वाङ्गी—सैंहली सल्लकी १२२
सहाचरः-सैरेयकः सर्पादनी-नाकुली सल्लकी ४३५,४३८,४३९ सहा-जीमूतकः सर्पान्तरम्-कुलकः सल्लकीवृक्षः ४२१
सहा-तरणी सारिः-नकुलः सल्ली-सल्लकी
सहायः-चक्रवाकः सर्पावासम्-चन्दनम् सविता-अर्कः
सहाः-मार्गशीर्षः सर्पिणी ३४३ सव्यसाची-अर्जुनः
सहिमः—कर्पूरः सर्पिः-घृतम् सशल्यः-ऋक्षः
सहैलम् त्वक् सर्वक्षारः ७६
सश्यामा-व्रीहिः सर्वक्षीरी ५७ ससारम्-कालेयकम्
संकरः-मोहः सर्वगुणोत्तरम्-उद्भिदम् सस्यकम्-महारसाः
संकुचितनामानि ३२७ सर्वग्रन्थिकम्-मूलम् सस्यमारी—महामूषकः संकोचनी-रक्तपादी
सस्यसंवरकः--सर्जकः सर्वग्रन्थि-मूलम्
संकोचम-कडकमम सस्यसंवरण:-जरणद्रुमः
संख्या-बुद्धिः सर्वजनप्रिया-ऋद्धिः सर्वज्ञः-आत्मा सस्यम्-फलम्
संख्यावान्-पण्डितनामानि सर्वतिक्ता--काकमाची सस्य:-महारसाः
संग्रहणीयद्रव्याणि ३२८ सर्वतोभदः-निम्बः . सहकारः-आम्रः
संग्राही-कुटजः सर्वतोभद्रा-काश्मयः
संघपुष्पी-धातुकी सर्वताभाद्रका-काश्मयः सहचरः—सैरेयकः ।
संघर्षा--अलक्तकः सर्वतोमुखम् —पानीयम् सहदेवः-नीलिनी
संघातपत्रिका-शतपुष्पा सर्वभूतप्रमर्दिनी-वन्ध्यकर्कोटकी सहदेवा--महाबला
संचारिणी-विश्वप्रन्थिः सर्वमेदःसमुद्भवम्-अस्थि सहदेवी ४३१,४३२
संचारी-संचार्यादयः सर्वरसः ४३५ सहदेवी-महाबला
संचार्यादयः ४०८ सर्वलवणम्--औषरकम् सहस्यः-पौषः
संजातम्-आसवः
For Private and Personal Use Only

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619