Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
श्वेतकः--शिग्रु:
श्वेतपुष्प:-सिन्दुवारः श्वेतकाण्डा--दूर्वा
श्वेतपुष्पिका---पुत्रदात्री श्वेतकाम्भोजी १४० श्वेतपुष्पी ५९ श्वेतकिणिही ४२८
श्वेतपुष्पी-अश्वक्षुरकः श्वेतकुन्दः-करवीरः श्वेतफला-श्वेतबृहती श्वेतकुम्भीका-काष्ठपाटला श्वेतवर्वरकम् --बबरिकम् श्वेतखदिरः ४३९
श्वेतबला ४३७ श्वेतगुञ्जा-श्वेतकाम्भोजी श्वेतबीजः-कुलित्थः श्वेतघण्टा--नागदन्ती श्वेतबृहती २४ श्वेतचन्दनम्-चन्दनम् श्वेतमन्दारकः-श्वेतमन्दारः श्वेतचामरपुष्पः--काश: श्वेतमन्दारः १३७ श्वेतचिल्लिका-पलाशलोहिताश्वेतमरिचः-शिग्रुः श्वेतचिल्ली ४२२ श्वेतमरिचः-श्वेतशिग्रुः श्वेतचिल्ली-पलाशलोहिता श्वेतमहाटिका-श्वेतबृहती श्वेतजलजम्-कुमुदम् श्वेतमुष्ककः-मुष्ककः श्वेतजीरकः-शुक्ल: श्वेतमूल:-क्रूरः श्वेतटङ्कणम्-टङ्कणम् श्वेतयूका ४०७ श्वेततुलसी १४४ श्वेतरक्तकः-गौरपाषाणकः श्वतदण्डा--दूर्वा
| श्वेतरोधः ४३६ श्वेतदूर्वा ४३७
श्वेतरोध्रः-क्रमुकः श्वेतदुर्वा-दुर्वा
श्वेतरोमान्वितः-ऋद्धिः
श्वेतरोहितः-रोहितकः श्वेतद्रुमः-वरुणः
श्वेतवचा ४२१ श्वेतधातुः-खटिनी श्वेतनामा-अश्वारकः
श्वेतवचा ४३९
श्वेतवचा-अतिविषा श्वेतनिर्गुण्डी ४३३ श्वेतनिष्पावः-निष्पावः
श्वेतवचा--मेध्या श्वेतपक्षिणी---शकुनी
श्वेतवारिजम् —पुण्डरीकम् श्वेतपत्रम्-पुण्डरीकम्
श्वेतवार्ताकिनी-श्वेतबृहती
श्वतशालि:-शालिः श्रेतपत्रा-शिशपा श्वेतपद्मम्-पुण्डरीकम्
श्वेतशिग्रुः १४२ वेतपद्मम्-पुष्करम्
श्वेतशिम्बा:-निष्पावः थेतपयः----तक्रम्
श्वेतशिलाः ३७ श्वेतपाटला-काष्ठपाटला श्वतशिशपा-शिंशपा श्रतपिङ्गल:-सिंहः
श्वेतशकः---यवः श्वेतपिण्डीतकः-महापिण्डी श्वेतसारः-सोमवल्कः श्वेतपुडा-शरपुडा
श्वेतसिंही-श्वेतबृहती श्वेतपुष्पकः-करवीरः श्वेतसुरसा-शेफालिका श्वेतपुष्पः-करवीरः श्वेतसूरण:-अर्शोन्नः श्वतपुष्पः-वरुणः
श्वतस्पन्दा-अश्वक्षरकः
श्वेतम्-टङ्कणम् श्वेतम्---बबरिकम् श्वतम्-मथितदधि श्वेतः ४२८ श्वेत:--पारावतः श्वेतः-शुक्लार्कः श्वेतः-हंसः श्वेता ३४४ श्वेता ४३२ श्वेता-अतिविषा श्वेता-अश्वक्षुरकः श्वेता-कटभी श्वेता-काश्मयः श्वेता-काष्ठकदली श्वेता-धर्मान्तः श्वेताच्या-शरपुडा श्वेतादिपिच्छदि(१) ४२४ श्वेतादिपिच्छरी(?) ४२४ श्वेता-दूर्वा श्वेताद्रिकर्णी ४३२ श्वेता-पाषाणभेदकः श्वेताम्बरः-शितिवारः श्वेताम्ली ३३८ श्वेता–लक्ष्मणा श्वेता-वंशरोचना श्वेता-शर्करा श्वेता-श्वेतबृहती श्वेताश्वः-घोटः श्वेता-श्वेतशिला श्वेता--सारिवा श्वेता—स्फटिकी श्वेतेक्षुः-इक्षुः श्वेतैरण्ड:-एरण्ड:
षट्कर्मा---ब्राह्मणः षट्कोणम्-हीरकम् षट्चरणः-भ्रमरः षट्चरणा-पक्ष्मयूका षट्पदमारी-अशोकः
For Private and Personal Use Only

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619