Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 567
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। रङ्गनायकम्-कष्टम् रङ्गपत्री-नीलिनी रङ्गपुष्पी-नीलिनी रङ्गमाणिक्यम्-माणिक्यम् रङ्गमाता ४२२ रङ्गमाता--लाक्षा रङ्गलता-आवर्तकी रङ्गम्-नपु रङ्गः-खदिरः रङ्गः-नारङ्गः रङ्गा–मेदा रगाहा-स्फटिकी रङ्गिणी-सहस्रवीयर्या रङ्गिणी-हरिद्रा रजतम्-रौप्यम् रजनी ४२३ रजनी ४२५,४३०,४३२ रजनीनाम्नी-हरिद्रा रजनी—पीता रजनीपुष्प:---उदकीयः रजनी-हरिद्रा रजस्वल:-महिषः रजस्वला ३९५ रजः त्रिगुणाः . रज:-पर्पट: रजःप्रभ:-काकः रजः-मकरन्दः रजः-रजोगुणः रजः-सत्त्वादिगुणाः रज्जकम्-हिङगृलम् रजकः--कम्पिल्लकः रञ्जकम्--लोहम् रञ्जनक:-कटफल: रञ्जनम्-हिङ्गलम् रञ्जन:-कम्पिल्लकः रञ्जन:-मनः र अनी-जन्तुकारी रञ्जनी---नीलिनी रजनी-बहुला रसिका-विजया रञ्जिनी-हरिद्रा रजोगुणः ४१४ रजोद्भवः–सर्जकः रणगृध्रः २९७ रणपक्षी-रणगृध्रः रणप्रियम्-उशीरम् रणप्रियः-रणगृध्रः रणालंकरण:-कङ्कः रत्नगर्भः ४२३ रत्नगर्भा ४२३ रत्नगर्भा-अवनी रत्ननायक:-माणिक्यम्र रत्नराट्-माणिक्यम् रत्नविशेषः ४३९ रत्नसामान्यम् ३७७ रत्नम् --माणिक्यम् रत्नम् --रत्नसामान्यम् रत्नम्-हीरकम् रत्नाकरः-पानीयम् रत्नानि ३७७ रत्निः ४०० रथः -तिनिसः रथाङ्गनामा–चक्रवाक: रथाङ्गम्-ऋद्धिः रथाङ्ग:-चक्रवाकः रथाङ्ग:-तिनिसः रथाङ्गाख्यः-चक्रवाक: रथाङ्गी-~ऋद्धिः स्थामली-भरणी रथिकः-चक्रवाकः रथिका-तिनिसः रथी-चक्रवाकः रदच्छदः-ओष्टः रदनाः---दन्तः रदनी हस्ती रदायुधः-सूकरः रदाः-दन्तः रन्ध्रकण्ट: --- रन्ध्रपत्र:-नल: रन्ध्रवंशः--वंशः रन्ध्रीनलः रमण:-कडयः रमणी-स्त्री रमा–कान्तिः रम्भा-कदली रम्यक:-महानिम्बः रम्यपुष्पः---शाल्मली रम्यफल:-कारस्करः रम्या-पद्मचारिणी रम्या-विशाला वः-तिन्दुकः रविकान्तः–सूर्यकान्तः रविद्रुमः ४२१ रविप्रकाशः--आतपादयः रविप्रियम्-ताम्रम् रविप्रियम्-रक्तपद्मम् रविप्रियः-करवीरः रविरत्नकम्-माणिक्यम् रविलौहम् –ताम्रम् रविः-अर्कः रविः-सूर्यः रवीष्टः-नारङ्गः रवीष्टा-सुवर्चला रश्मिजालम् रौप्यम् रसकः २९२ रसकः-महारसाः रसगन्धकः-~-गन्धकः रसगन्धम्-बोलम् रसगर्भम्-रसाञ्जनम् रसगर्भम्-हिङ्गुलम् रसन्नः-टङ्कणः रसज:-गुडः रसजातम्-रसा अनम् रसज्ञा-जिह्वा रसदालिका -इक्षुः रसधातुः--पारदः रसनम्-भोजनम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619