________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
रङ्गनायकम्-कष्टम् रङ्गपत्री-नीलिनी रङ्गपुष्पी-नीलिनी रङ्गमाणिक्यम्-माणिक्यम् रङ्गमाता ४२२ रङ्गमाता--लाक्षा रङ्गलता-आवर्तकी रङ्गम्-नपु रङ्गः-खदिरः रङ्गः-नारङ्गः रङ्गा–मेदा रगाहा-स्फटिकी रङ्गिणी-सहस्रवीयर्या रङ्गिणी-हरिद्रा रजतम्-रौप्यम् रजनी ४२३ रजनी ४२५,४३०,४३२ रजनीनाम्नी-हरिद्रा रजनी—पीता रजनीपुष्प:---उदकीयः रजनी-हरिद्रा रजस्वल:-महिषः रजस्वला ३९५ रजः त्रिगुणाः . रज:-पर्पट: रजःप्रभ:-काकः रजः-मकरन्दः रजः-रजोगुणः रजः-सत्त्वादिगुणाः रज्जकम्-हिङगृलम् रजकः--कम्पिल्लकः रञ्जकम्--लोहम् रञ्जनक:-कटफल: रञ्जनम्-हिङ्गलम् रञ्जन:-कम्पिल्लकः रञ्जन:-मनः र अनी-जन्तुकारी रञ्जनी---नीलिनी रजनी-बहुला
रसिका-विजया रञ्जिनी-हरिद्रा रजोगुणः ४१४ रजोद्भवः–सर्जकः रणगृध्रः २९७ रणपक्षी-रणगृध्रः रणप्रियम्-उशीरम् रणप्रियः-रणगृध्रः रणालंकरण:-कङ्कः रत्नगर्भः ४२३ रत्नगर्भा ४२३ रत्नगर्भा-अवनी रत्ननायक:-माणिक्यम्र रत्नराट्-माणिक्यम् रत्नविशेषः ४३९ रत्नसामान्यम् ३७७ रत्नम् --माणिक्यम् रत्नम् --रत्नसामान्यम् रत्नम्-हीरकम् रत्नाकरः-पानीयम् रत्नानि ३७७ रत्निः ४०० रथः -तिनिसः रथाङ्गनामा–चक्रवाक: रथाङ्गम्-ऋद्धिः रथाङ्ग:-चक्रवाकः रथाङ्ग:-तिनिसः रथाङ्गाख्यः-चक्रवाक: रथाङ्गी-~ऋद्धिः स्थामली-भरणी रथिकः-चक्रवाकः रथिका-तिनिसः रथी-चक्रवाकः रदच्छदः-ओष्टः रदनाः---दन्तः रदनी हस्ती रदायुधः-सूकरः रदाः-दन्तः रन्ध्रकण्ट: ---
रन्ध्रपत्र:-नल: रन्ध्रवंशः--वंशः रन्ध्रीनलः रमण:-कडयः रमणी-स्त्री रमा–कान्तिः रम्भा-कदली रम्यक:-महानिम्बः रम्यपुष्पः---शाल्मली रम्यफल:-कारस्करः रम्या-पद्मचारिणी रम्या-विशाला वः-तिन्दुकः रविकान्तः–सूर्यकान्तः रविद्रुमः ४२१ रविप्रकाशः--आतपादयः रविप्रियम्-ताम्रम् रविप्रियम्-रक्तपद्मम् रविप्रियः-करवीरः रविरत्नकम्-माणिक्यम् रविलौहम् –ताम्रम् रविः-अर्कः रविः-सूर्यः रवीष्टः-नारङ्गः रवीष्टा-सुवर्चला रश्मिजालम् रौप्यम् रसकः २९२ रसकः-महारसाः रसगन्धकः-~-गन्धकः रसगन्धम्-बोलम् रसगर्भम्-रसाञ्जनम् रसगर्भम्-हिङ्गुलम् रसन्नः-टङ्कणः रसज:-गुडः रसजातम्-रसा अनम् रसज्ञा-जिह्वा रसदालिका -इक्षुः रसधातुः--पारदः रसनम्-भोजनम्
For Private and Personal Use Only