Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
यास:-धन्वयासः
युक्तरसा-राष्णा युक्तियुक्तः–तुरुष्कः युगलाक्षः ---बरः युगम्-ऋद्भिः युगंधराः-जूर्णा युग्मपत्रः-कोविदारः युग्मफला-इन्दीवरी युग्मफला--वृश्चिकाली युता—मेदा युवती-मध्यमा युवती-स्त्री युवतीष्टा-यूथिका युवनामानि ३९५ युवा-युवनामानि
योजनवली ५२६ योजनबल्लिका ४६४ योजनवल्ली-मनिष्ठा योजनम्मानम् ४१८ योज्यम्---पुष्पकाससम् योनला:-जृणा योनिः--उपस्थम् | योषा-स्त्री
योषित् ४३० | योषित्-स्त्री
यूका ४०७ यूका-श्वेतयुका यूथिका २०० यूथिका ४२८ यूथिका–बालपुष्पी यूथी-यूथिका यूपकम्-तृलम् यूपद्रुमः-ताम्रकण्टकः यूपम्---तुलम्
रक्तकन्दः-रक्तपिण्डालु: रक्तकन्दः--राजपलाण्डुः रक्तकरवीरक:-करवीरः रक्तकम्-ताम्रम् रक्तकम् -प्राचीनामलकम् रक्तक:--अशोकः रक्तकः-कुचन्दनम् रक्तकः-रक्तशिग्रुः रक्तकः-शिग्रुः रक्तकाण्डा-क्रूरः रक्तकालम्-कनुष्ठम् रक्तकाष्ठम्—कुचन्दनम् रक्तकुसुमः-धन्वनः रक्तकुसुमः-पारिभद्रः रक्तकेसर:--पारिभद्रः रक्तगन्धकम् -बोलम् रक्तगन्धः ४२९ रक्तचक्षुः-गोराटिका रक्तचन्दनम् ९४ रक्त चन्दनम् ४४० रक्तचित्रकः ४३१ रक्तचित्रः-काल: रक्तचूर्णकः—कम्पिल्लकः रक्तजन्तुक:-भनागः रक्ततणा—गोमत्रिका रक्ततुण्डकः- भनागः रक्त तुण्ड:-----शुकः रक्ततुण्ड:--सारसः
रक्तदला—नलिका रक्तधातुकर्ता--रसः रक्तधातुकम्-ताम्रम् रक्तधातुः-गैरिकम् रक्तधातु:---ताम्रम् रक्तनाल:-जीवन्तः रक्तनेत्रः-पारावत: रक्तनेत्रः-सारसः रक्तपत्रः—फोण्डालुः रक्तपत्रिका-करः रक्तपत्रिका-नाकुली रक्तपद्मम् १६४ रक्तपल्लवक:--अशोकः रक्तपा---जलुका रक्तपादः- सारसः रक्तपादी १५५ रक्तपादी ४२८ रक्तपादी-विश्वग्रन्थिः रक्तपायिनी-जलका रक्तपायी—मत्कुणः रक्तपालेवतम्-पालेवतम् रक्तपिण्डकः-रक्तपिण्डालु: रक्तपिण्डालुः ३४९ रक्तपित्तम् ४०९ रक्तपिता–रसः रक्तपुच्छिका---ब्राह्मणी रक्तपुष्पक:-पर्यट: रक्तपुष्पक:-शाल्मली रक्तपुष्पः ६० रक्तपुष्पः-करवीरः रक्तपुष्पः—किंशुकः रक्तपुष्पः --'नागः रक्तपुष्पः—बन्धकः रक्तपुष्पा—शाल्मली रक्तपुष्पिका-क्रूरः रक्तपुष्पिका---पाटला रक्त पुष्पिकाभूपाटली रक्तपुष्पिका--विष्णुकान्ता रक्तपुष्पी--आवर्तकी
येलुवासः-जाहकः
या. योगजम्---अगरु योगरङ्गः--नारङ्गः योगिदण्ड:-वेत्रः योगिनी-धसरी योगी-नारङ्गः योगीश्वरी----वन्यकर्कोटकी योगीष्टम्-सीसकम् योग्या-ऋद्धिः योग्यम्-ऋद्धिः
For Private and Personal Use Only

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619