Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानांशुक्लकन्दा--अतिविषा
शुण्डिनी-दीर्घतुण्डी शुभ्रांशुः-कर्पूरः शुक्लपक्षः ४१६ शुण्डी-व्रीहिः
शुल्बम्-ताम्रम् शुक्लपुष्पा-विष्णुकान्ता शुण्डी-हस्तिशुण्डी शुष्कफलम् ३२७ शुक्लपुष्पी-नागदन्ती शुद्धम्-सैन्धवम्
शुष्कमांसम् ४३६ शुक्लफेनम्-समुद्रफेनम् शुद्धा-कुसुम्भम्
शुष्कलनम् ३८९ शुक्लभण्डी-शुक्रभाण्डी शुद्धा-शर्करा
शुष्काङ्गी-बलाका शक्लमणि:--मौक्तिकम् शुनककञ्जका-क्षुद्रचक्षुः शुष्काशुष्कम्—समुद्रफेनम् शुक्लरोहितः-रोहितकः शुनकचिल्ली--पलाशलोहिता शुक्लवर्गः ३०७ शुनकः-भल्लूकः
शूककीट:--तन्तुवायादयः शुक्लवृक्ष:-धवः शुनः कुकुरः
शकजः-यवक्षारः शुक्लशाल:-कडयः शुभकरी-शमी
शुकधान्यम्-धान्यम् शुक्लः ८३
शुभगन्धकम्योलम् शकशिम्बी-कपिकच्छूः शुक्ल:-एरण्ड: शुभदः-पिप्पल:
शद्रः ३९४ शुक्ल:--कुन्दः
शुभपत्रिका-शालिपर्णी शून्यमध्यः–नल: शुक्ल:--शुक्लपक्षः शुभा–कान्तिः
शन्या-नलिका. शुक्ला-काकोली शुभा-दूर्वा
शन्या-वन्ध्या शुक्लाङ्गी १५० शुभा-पाठा
शुद्रप्रियः—पलाण्डुः शुक्लाजाजी-शुक्लः शुभा-प्रियङ्गः
शरविग्रहः-भूतृणम् शुक्लापाङ्ग:-मयूरः शुभा-रोचना
शूरः-चित्रक: शुक्लार्के: १३७ शुभा-वंशरोचना
शूरः--तित्तिरिः शुक्ला-विदारिका शुभाशमी
शूरः--मसूरिका शुक्ला-शेफालिका शुभ्रकेशः ४२८
शरः-लकुचः शुचिचीरः-मृदुदर्भः शुभ्रगौरः-सर्षपः
शूरः-शरभः शुचिद्रुमः---पिप्पल: शुभ्रपुजा-शरपुडा
शरः-सर्जकः शुचिवारः-मदुदर्भः शुभ्रपुष्पः–खस्तिल:
शरः-सिंहः शुचिः-आषाढः
शुभ्रमरिचम्-मरीचम् शूरः-सकरः शुचिः-शुक्लपक्षः शुभ्रवी-कुडहुची
शरा--कीटिका शुडिकास्फोट:-संचार्यादयः शुभ्रम्-अभ्रकम्
शूर्पपर्णी-मुद्रपर्णी शुण्ठम्-गुण्ठः शुभ्रम्-उशीरम्
शूलगुल्मादिरशोघ्नम्-हिङ्ग शुण्ठः-गुण्ठः शुभ्रम्-कासीसम्
शलनाशनम्-हिगु शुण्ठिकास्फोट:-संचार्यादयः शुभ्रम्---गाढलवणम्
शूलपत्री-शली शुण्ठी ८६ शुभ्रम्प द्मकः
शूलहन्त्री—यवानी शुण्ठी ४२८,४३०,४३३,४३६ शुभ्रम्-मेदः
शूलम्-पतिशलम् ४३८ शुभ्रम्--रौप्यम्
शल: ४१० शुण्ठी-मसूरः शुभ्रा–गङ्गा
शूलारिः--इङ्गदी शुण्डमूषिका-दीर्घतुण्डी शुभ्रालुः ३५० शूली ३६३ शुण्डा—गलशुण्डी शुभ्रा-वंशरोचना
शृगालघण्टी-कोकिलाक्षः शण्डिकः-व्रीहिः शुभ्रा-शर्करा
शृगालविन्नः-पृष्टिपर्णी शुण्डिका-कणा 'शुभ्रा--स्फटिकी
शृगालः २७५
For Private and Personal Use Only

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619