Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
शिलजा-श्वेताशला शिला ४३२ शिला-कर्पूरः शिला---ग्रावा शिलाजतु १२८ शिलाजतु ४२६,४३८ शिलाजतु-शिलाधातु शिलाजतुः ४२८ शिलाजम्-शिलाधातु शिलात्मकम्-सैन्धवम् शिलात्वक्-श्रेतशिला शिलादद्रुः–शैलेयम् शिलाधातु: २९३ शिलाधातुः-सुवर्णगैरिकम् शिलान्तः---अश्मन्तकः शिलापुष्पम्-शैलेयम् शिलाप्रसनम्-शैलेयम् शिलाभेद:..-पाषाणभेदकः शिला-मनःशिला शिलारम्भा----काष्ठकदली शिलालकम्-सैन्धवम् शिलात्मजम्-लोहम् शिलावल्का-श्वेतशिला शिलासंधिः-गुहा शिलाहा ४२८,४३८ शिलीमुखः-भ्रमरः शिलोचयः–पर्वतः शिलोत्थम्–शैलेयम् शिलोद्भवम्-शैलेयम् शिल्पिका ३६१ शिल्पिनी–शिल्पिका शिल्पीनखम् शिल्लक:--स्योनाक: शिवजा-लिङ्गिनी शिवदारु—देवदारुः शिवद्रुमः-बिल्वः शिवद्विष्टा-केतकी शिवपिण्डः–बुकः शिवपुष्पक:-अर्कः
शिवप्रियम्-स्फटिकः शिवप्रियः--रुद्राक्षः शिवबीजम्पारदः शिवमतः—वमुकः शिवमल्लक:-अर्जुनः शिवमल्लिका–बुकः | शिवमाल्लिका-वसुकः शिवमल्ली-बुकः शिववल्लभा-शतपत्री शिववल्लिका–लिङ्गिनी शिववल्ली-लिङ्गिनी शिववल्ली-श्रीवल्ली शिवशेखरः-धत्तरः शिवशेखरः--बुकः शिवशेखरः-वसुकः शिवम् ४३१ शिवम्-दङ्कणम् | शिवम्-लोहम् शिवम् वयस्था शिवम्--सामुद्रलवणम् शिवम्—सैन्धवम् शिवः काकः शिवः—गुग्गुलुः शिवः-धत्तरः शिवः—पारदः शिवः-शृगालः शिवाक्ष:-रुद्राक्षः शिवाङ्क:-बुकः शिवाटिका-काकोदुम्बरिका | शिवादिका नाडीहिगुः शिवा–तरक्षुः शिवात्मजम्--सैन्धवम् शिवा-दूर्वा शिवाफला-शमी शिवा-रोचना शिवालु:—शृगालः शिवा-वयस्था शिवा–हरिद्रा शिवा-हरीतकी
शिवालादः-बुकः शिवाहः-बुकः शिवाहा–रुद्रजटा शिवेशा--शमी शिवेष्ट:-बिल्वः शिवष्ट:-बुकः शिवेष्टा--दूर्वा शिशिरम्-उशीरम् शिशिरम्--लवङ्गम् शिशिरम्—सामुद्रलवणम् शिशिरः ४१७ शिशिरा-मुस्ता शिशिरा-रेणुका शिशुकः ४०४ शिशुकः-मत्स्यः शिशुप्रियम्-नवनीतम् शिशुप्रियः-गुडः शिशुमारः ४३० शिशुमार:-पादिनः शिशुमारः-मत्स्यः शिशुमारः--शिशुकः शिशुमारी ४२९ शिशुविशेषनामानि ३९४ शिशु:-बालसामान्यनामानि शिश्नम् ३९९ शिंशप:- शाल्मली शिंशपा १९४ शिशपा ४२६,४३१,४३१,४३६
शी. शीखी-मेथिका शीतगन्धः-चन्दनम् शीघ्रग:-अश्वखरजः शीघ्रपुष्प:-अगस्त्यः शीघ्रम्-लामजकम् शीघ्रा-दन्ती शीतकर्णी ४३२ शीतगन्धः-बकुल: शीतदन्तिका–नागदस्ती शीतपाकिनी--बला
For Private and Personal Use Only

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619