Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 590
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना शाकविशेषः ४३९ शाकवीरः----जीवन्तः शाकशाकटम् भूमिभेदः शाकशाकिनम्---भूमिभेदः शाक श्रेष्ठः ४२१ शाकश्रेष्ठः ४२६ शाकश्रेष्ठा----अन्यादोडी शाकश्रेष्ठा-जीवन्ती शाकश्रेष्ठा-वृन्ताकी शाक:-चिल्ली शाक:-सागः शाकाङ्कम्- मरिचम् शाकाम्लम् ---आलिका शाकाम्लम्-वृक्षाम्लम् शाकुनयः-क्षुद्रोलकः शाखाकण्ट:-नुक् शाखा----जटा शाखापित्तम्-दाहादयः शाखामृगः-मर्कट: शाखाम्लभेदनम्--सूक्तम् शाखाल:--वानीरः शाखा--स्कन्धः शाखिशृङ्गाः- मृगः शाखी--पीलुः शाखी----वृक्षः शाखोटः ३६६ शाखोट:-भृतवृक्षकः शाङ्करः-वलीवर्दः शाड्वलम्-दर्वा शाण्डिल्य:--बिल्वः शातकुम्भम्-सुवर्णम् शादुलम्-दृवा शान्तः-दमः शान्ता-दृर्वा शान्ता रेणुका शान्ता-बयस्था शान्ता–शमा शापापशमनी-शमी शापित:-शोमारक: शाबरकः----लोध्रः शालावृक:-बिडाल: शावरः-क्रमुकः शालावृक:-शृगालः शाबरः-लोध्रः शाला-स्कन्धः शाबरः---शालि: शालिका ४३८ शाबरः--सकेसराः ३२८ शालिजाहकः-लोमशबिडालः शामनी-दक्षिणा शालिदला-शालिपर्णी शामाम्ली-नीलाम्ली शालिनम्-पद्ममलम् शाम्बरः-शालिः शालिपीका ४२६ शाम्बरी-द्रवन्ती शालिपर्णी २३,४२४ शाम्बष्ठा--अङ्गारवालका शालिपर्णी ४२६, ४३०, ४३५० शाम्भव:- बुकः शारदम् —पुण्डरीकम् शालिपर्णीमाषपर्णी शारदः ४३०,४३१ शालिपर्णी-स्थिरा शारदः-आश्विनः शालिप्रवरः-शालि: शारदः--काशः शालिहोत्रः-घोटः शारदा-सारिवा शालिः २१९,४२२ शारद: ----वासन्ताः शालि:-व्रीहिः शारदिकः--बकुलः शालीनम्-पद्ममूलम् शारदिका-~-वालुकम् शालीनः-मिश्रेयः शारदी ४३७ शालीना—मिश्रेया शारदी-जलपिप्पली शाली---शालि: शारदी-ब्राह्मी शालुकः १४५ शारदी-महाराष्ट्री शारी-मुञ्जः शालुकम्-जातीफलम् शारी--मृदुदर्भः शालूकम्-पद्मकन्दः शार्करः-भूमिभेदः शालूकम्-पद्ममलम् शाङ्गम्-आईकम् शालूर:-मण्डूरः शाइँटा–अङ्गारवाल्लेका शालेयम्-चाणाख्यमूलकम् शालेयम्-भूमिभेदः शार्दूल:--चित्रकः शालेयः--मिश्रेया शार्दूल:-व्याघ्रः शालेयः---शालयः शालनिर्यासः-राला शालेया—मिश्रेया शालनिर्यासः-सर्जकः शाल्मल:-शाल्मली शालयः ४२५ शाल्मालिक:-रोहितकः शालय:-व्रीहिः शाल्मलिपत्रकः-सप्तपर्णः शालरस:--राला शाल्मलिवष्टः-शाल्मली शाल:-राला शाल:--लकुचः शाल्मलि:--शाल्मली शाल:-सर्जकः शाल्मली १९५ शालामर्कटकम् .......चाणाख्यमल- शामली ४२३,४२४,४३१, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619