Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
१३७
शमी-धनिष्ठा ३२८ शकरकः-मधुजम्बीरः शमीपत्रा-रक्तपादी शर्करजा-मधुशर्करा शम्बरपादप:--लोध्रः शर्करा ९१ शम्बरम्-पानीयम्
शर्करा-बलीवर्दः शम्बरः ४२२
शर्करा-मत्स्यण्डिका शम्बर:-अनुराधा ३२८ शर्करा--मधुशर्करा शम्बरः-अर्जुनः
शर्करिल:-भूमिभेदः शम्बरः-जधालाः शर्वरी–रात्रिनामानि शम्बर:-मृगः
शर्वाक्षः-रुद्राक्षः शम्बर:--लोध्रः
शलम्-शल्यलोमः शम्बरी-आखुकर्णी
शललम्-शल्यलोम शम्बरी--द्रवन्ती
शलली-~शलूल: शम्बरी-सुतश्रेणी शलली-शल्यलोम शम्बूकः-कोशस्थाः शलली-शल्यः शम्बकः--क्षुल्लकः शलादुः ४२२ शम्याक:-कार्णिकारः
शलाटुः ४३१ शयनी-रात्रिनामानि
शलाटुः-आमफलम् शयः-हस्तः
शलाट:--बिल्वः शयानकः--सरटः
शली-शल्यः शरत् ४१७
शलूल: २९३ शरत्पद्मम्--पुण्डरीकम् शल्की--मत्स्यः शरत्पुष्पम् आहुल्यम् शल्पी-जलशायी शरत् संवत्सरः
शल्यकः ४०३ शरदनः-हेमन्तः
शल्यका-मदनः शरपत्रः-मृदुदर्भः शल्यकैडर्यः--मदनः शरपुङ्खा ३३५
शल्यदा-मेदा शरपुवा—नीलिनी
शल्यपर्णिका—मेदा शरभः २६९
शल्यपर्णी-मेदा शरभः-महाशृङ्गः शल्यमांसम् ३९२ शरशृङ्गमांसम् ३९२
शल्यमृगः-शल्यकः शरः १६१
शल्यलोम ४०३ शरः ४३७
शल्यः ४०३ शरः---काशः
शल्यः ४३२ शरारिकः--प्रवाः
शल्यः-विलेशयाः शरीरम् २६२
शल्यः-बिल्वः शरीरावरणम् त्वक् शल्यः-मत्स्यः शरीरास्थि-शरीरास्थ्यादीनि शल्लकः-बिलेशयाः शरीरास्थ्यादीनि ४०१ शल्लकः-शलूल: शरीरी-~आत्मा
शल्लकी ४२८ ४३१
शल्लकी-सल्लंकीवृक्षः शशघातकः-प्रसहा: शशमांसम् ३९२ शशशिम्बिका-जीवन्ती शशः—बिलेशयाः शशाङ्क:-कर्पूरः शशाण्डुलिः ४२८ शशाण्डुलिः ३५६ शशाण्डुली ४३२ शशाद:-श्येनः शशिकान्तम्-कुमुदम् शशिकान्तः–इन्दुकान्तः शशिप्रियम्--मौक्तिकम् शशिलेखा--बाकुची शशिवाटिका-पुनर्नवा शशी कपूरः शष्पम् ४२२ शष्यम्-दूर्वा शसतिल:-खस्तिलः शस्त्रम्-लोहम् शस्त्रम्-लोहम् शस्त्रकोशतरुः–महापिण्डी शस्त्राङ्गा-क्षुद्राम्लिका शस्त्रायसम्-लाहम् शंकरः-शङ्गरः शंकरावासः— कर्पूरः शंकरी-शमी शंबरी-आखुकर्णिका शंभुवल्लभम्-पुण्डरीकम् शंभुः--आत्मा
शा
शाकचुक्रिका-आम्लिका शाकटपोतिका-मूलपोती शाकट:-श्लेष्मातकः शाकनालिका ४३५ शाकपत्रः-शिग्रुः शाकपुष्पः-करीरः शाकयोग्यः-धान्यकम् शाकराजः---वास्तुकम्
For Private and Personal Use Only

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619