Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना
रक्तपुष्पी-उष्टकाण्डी रक्तपुष्पी-करुणी रक्तपुष्पी--जपा रक्तपरकम्-वृक्षाम्लम् रक्तपूर्वकः- रक्तपुष्पः रक्तप्रसवः--करवीरः रक्तप्रसवः–मुचकुन्दः रक्तप्रसवः-सैरेचकः रक्तफल:--वट: रक्तफल:-शाल्मली रक्तफला-बिम्बी रक्तफला-वृन्ताकी रक्तबिन्दुः-रक्तपुष्पः रक्तवीजका–तरटी रक्तवाजः-दाडिमः रक्तमत्स्यः-मत्स्यः रक्तमुखः-शुकः रक्तमलकः-देवसर्षपकः रक्तमूला--रक्तपादी रक्तयष्टिका-मनिष्ठा रक्तयष्टी---मसिष्ठा रक्तयावनाल:--जर्णा रक्तरजः---पुवर्णगैरिकम् रक्तरेणु:-पूनाग: रक्तरेणुः–सिन्दुरम् रक्तरवतकम् - पालेवतम् रक्तला-काकादनी रक्तलामा रक्तवर्गः ३०७ रक्तवर्ण:---इन्द्रगोपः रक्तवर्ण:--सिन्दूरम् रक्तवर्षाभू:--करः रसवातम्---रक्तपित्तम् रक्तवारिजम् - रक्तपद्मम् रक्तशालि:.--ब्रीहिः रक्तशालि:---शालि: रक्तशाल्य:--ब्रीहिः रक्तशिग्रुः १४२ रक्तशृङ्गकम्-विपम्
रक्तसर्षपः---आसरी रक्तसहाख्यः-सैरेयकः रक्तसंदोहिका-जलुका रक्तसारमुखः--व्रीहिः रक्तसारम्-रक्तचन्दनम् रक्तसारः ४४० रक्तसार:-अम्ल: रक्तसारः-खदिरः रक्तसार:-ताम्रकण्टकः रक्तसूः रसः रक्तस्रावी-अम्लः रक्तहारी--नीलिनी रक्तम् २६४ रक्तम् ४२९,४३० रक्तम्-कुकुमम् रक्तम्-ताम्रम् रक्तम्---पद्मकः रक्तम्-प्रवालम् रक्तम्-सिन्दरम् रक्तम्-हिङगलम् रक्त:---एरण्ड: रक्तः–रक्तपुष्पः रक्त:-सैरेयकः रक्त:-हिजल: रक्ता ४२३ रक्ता-उष्ट्रकाण्डी रक्ताक्ष:-महिषः रक्ताख्या--क्रूरः रक्तागस्त्यः-ब्रह्मवृक्षः रक्ताङ्ग:-अग्निमन्थः रक्ताङ्ग:-कम्पिल्लकः रक्ताङ्ग:-प्रवालम् रक्ताङ्ग:--मत्कुण: रक्ताङ्कर:--प्रवालम् रक्ताङ्गी---मञ्जिष्ठा रक्ताङ्गुलम् --ब्रीहिः रक्ता-चूडामणिः रक्ताधारः-त्वक रक्तापहम् – बोलम्
रक्तापहा-नीलिनी रक्ता-मजिष्टा रक्तामयः ४१० रक्तामलान्तकः—सैरेयकः रक्ता-मांसरोहिणी रक्ताम्भोजम्-रक्तपद्मम् रक्ताम्र:-क्षुद्राम्रः रक्ताम्लानः--सैरेयकः रक्ताति:---रक्तामयः रक्ता-लाक्षा रक्तालु:-रक्तपिण्डालुः रक्ता-शुक्रभाण्डी रक्ताश्वः-घोटः रक्तिका ४२४ रक्तिका-आसुरी रक्तिका-काकादनी रक्तिका-चूडामणिः रक्तेक्षणः-पारावतः रक्तक्षुः-इक्षुः रक्तेर्वारु:-ऐन्द्री रक्तैरण्ड:-एरण्ड: रक्तोत्पलम्-रक्तपद्मम् रक्षः-रोहिणः रक्षणी-त्रायमाणा रक्षापत्रः-भूर्जः रक्षोन्नः-सर्षपः रक्षोनी-बचा रक्षोहा---गुग्गुलु:
रङ्कु:-मृगः रङ्गकः-भृङ्गराजः रङ्गकाष्ठम्-कुचन्दनम् रङ्गकुष्ठकः-हिमावली रङ्गक्षारः-टङ्कणः रङ्गदः--खादिरः रङ्गदः-टङ्कणः रङ्गदायकम्-कङ्कुष्ठम् रङ्गदा-स्फटिकी रगडढा-स्फटिकी
For Private and Personal Use Only

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619