Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। वक्षोजः-स्तनः घश्चक:-शृगाल: वत्सवत्सकः-कुटजः वक्षणः--ऊरू वनः ४३३ वत्सम्-वक्षः वङ्गम्-त्रपु वक्षुलद्रुमः-अशोकः वत्सादनः-ईहामृगः वङ्गम्—सीसकम् वक्षुल: ४२६,४२७,४३०, ४३० वत्सादनी ३३२,४२३ वचनी-वाचा वचुल:-मलम् वत्सादनी ४२८,४३१,४३१.. वचा ७० वक्षुल:-वेतसः वचा ४२८,४३०,४३१, ४३२, वत्सादनी-गुडूची ४३३,४३५,४३७,४३७,४४० वटपत्रः-कुठेरक: बत्सा-वस्त्रा वचा-देवप्रियः वटपत्रा—मल्लिका वचा--लोमशा वददग्धकम् -कत्तृणम् वचोग्रहः-श्रवणम् वटपत्री ३७ वदनम्--मुखम् वदि-कृष्णपक्षः वज्जरम्-लोहम् वटसौगन्धिकः ११८ वज्रकक्षारम्-वनकम् वधूः ४२८ वटसौगन्धिकः-गन्धकः वज्रकण्टकः--कोकिलाक्षः वधूः-शढी वट: १८४ धनकण्टकम्-सुक वधः-स्त्री वट: ४२८ वधूः-स्पृक्का वज्रकम् ७६ वट:-आश्लेषा ३२७ वनकदली-काष्ठकदली वज्रकम्-वैक्रान्तम् वटः-लक्षः वनकन्दः-अर्शोन्नः वज्रकारकम्-व्याघ्रनखम् वट:---मघा वनकन्द:-धरणीकन्दः वज्रचा---खड़गः वट:-शृङ्गी वनकर्कटी ४२८ वज्रतुण्ड:-गृध्रः वटिकाशिरः-मूलम् वनकोद्रवः-कोद्रवः वज्रतुण्डः–मशकः वटी—वटः वनखण्डा-पद्मिनी वज्रदंष्टः-सूकरः वट्टलोहकम्-वर्तलोहम् वनगोक्षीरम् ---पलाशगन्धा वज्रदंष्टा----कीटिका. वट्टलोहम्-वर्तलोहम् वनग्नैः-बलीवर्दः वज्रपुष्पा-शतपुष्पा वडवानिमल:-अग्निजारः वनचन्द्रिका-मल्लिका वज्रबीजक:-लताकर नः वडवा-घोटः वनजमूर्धजा-शृङ्गी वज्रमूली-माषपर्णी वणिक-वैश्यः वनजः-अर्शोन्नः वज्रवृक्ष:-मुक वत्सकबीजानि–इन्द्रयवः वनजः-चम्पकः वज्रशल्की-शल्यकः वत्सकम् ४२९ वनजः-तुम्बुरुः वज्रशल्या कुटुम्बिनी वत्सकम्-पुष्पकासीसम् वनजः-वनबीजपूरकः वज्रशुक्ति:-शल्यक: वत्सकः-इन्द्रयवः वनजा-अरण्यकार्पासी वज्रम् ४२४ वत्सकः-कुटजः वनजा-अश्वगन्धा वज्रम्-अभ्रकम् वत्सकः-यवफल: वनजा--कासन्नी वजम्वालकम् वत्सतरः--बलीवर्दः वनजा क्षुद्रोपोदकी यज्रम्-हीरकम् वत्सनाभस्वरूपम् ३१४ वनजा-गन्धपलाश: वज्रः—कोकिलाक्षः वत्सनाम: ४२८ वनजा-पेऊ वन:-मृदुदर्भः वत्सनाभ:-अमृतम् वनजा-मिश्रेया वज्र:-वैकान्तम् वत्सनाभः-विषभेदः वनजा-मुद्गपर्णी वज्राभः-दुग्धपाषाणः वत्सरः-संवत्सरः वनजा-शेफालिका व नास्थि-कोकिलाक्षः वत्सरान्तकः-फाल्गुनः वन जाह्वया-क्षुद्रोपोदकी. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619