SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। वक्षोजः-स्तनः घश्चक:-शृगाल: वत्सवत्सकः-कुटजः वक्षणः--ऊरू वनः ४३३ वत्सम्-वक्षः वङ्गम्-त्रपु वक्षुलद्रुमः-अशोकः वत्सादनः-ईहामृगः वङ्गम्—सीसकम् वक्षुल: ४२६,४२७,४३०, ४३० वत्सादनी ३३२,४२३ वचनी-वाचा वचुल:-मलम् वत्सादनी ४२८,४३१,४३१.. वचा ७० वक्षुल:-वेतसः वचा ४२८,४३०,४३१, ४३२, वत्सादनी-गुडूची ४३३,४३५,४३७,४३७,४४० वटपत्रः-कुठेरक: बत्सा-वस्त्रा वचा-देवप्रियः वटपत्रा—मल्लिका वचा--लोमशा वददग्धकम् -कत्तृणम् वचोग्रहः-श्रवणम् वटपत्री ३७ वदनम्--मुखम् वदि-कृष्णपक्षः वज्जरम्-लोहम् वटसौगन्धिकः ११८ वज्रकक्षारम्-वनकम् वधूः ४२८ वटसौगन्धिकः-गन्धकः वज्रकण्टकः--कोकिलाक्षः वधूः-शढी वट: १८४ धनकण्टकम्-सुक वधः-स्त्री वट: ४२८ वधूः-स्पृक्का वज्रकम् ७६ वट:-आश्लेषा ३२७ वनकदली-काष्ठकदली वज्रकम्-वैक्रान्तम् वटः-लक्षः वनकन्दः-अर्शोन्नः वज्रकारकम्-व्याघ्रनखम् वट:---मघा वनकन्द:-धरणीकन्दः वज्रचा---खड़गः वट:-शृङ्गी वनकर्कटी ४२८ वज्रतुण्ड:-गृध्रः वटिकाशिरः-मूलम् वनकोद्रवः-कोद्रवः वज्रतुण्डः–मशकः वटी—वटः वनखण्डा-पद्मिनी वज्रदंष्टः-सूकरः वट्टलोहकम्-वर्तलोहम् वनगोक्षीरम् ---पलाशगन्धा वज्रदंष्टा----कीटिका. वट्टलोहम्-वर्तलोहम् वनग्नैः-बलीवर्दः वज्रपुष्पा-शतपुष्पा वडवानिमल:-अग्निजारः वनचन्द्रिका-मल्लिका वज्रबीजक:-लताकर नः वडवा-घोटः वनजमूर्धजा-शृङ्गी वज्रमूली-माषपर्णी वणिक-वैश्यः वनजः-अर्शोन्नः वज्रवृक्ष:-मुक वत्सकबीजानि–इन्द्रयवः वनजः-चम्पकः वज्रशल्की-शल्यकः वत्सकम् ४२९ वनजः-तुम्बुरुः वज्रशल्या कुटुम्बिनी वत्सकम्-पुष्पकासीसम् वनजः-वनबीजपूरकः वज्रशुक्ति:-शल्यक: वत्सकः-इन्द्रयवः वनजा-अरण्यकार्पासी वज्रम् ४२४ वत्सकः-कुटजः वनजा-अश्वगन्धा वज्रम्-अभ्रकम् वत्सकः-यवफल: वनजा--कासन्नी वजम्वालकम् वत्सतरः--बलीवर्दः वनजा क्षुद्रोपोदकी यज्रम्-हीरकम् वत्सनाभस्वरूपम् ३१४ वनजा-गन्धपलाश: वज्रः—कोकिलाक्षः वत्सनाम: ४२८ वनजा-पेऊ वन:-मृदुदर्भः वत्सनाभ:-अमृतम् वनजा-मिश्रेया वज्र:-वैकान्तम् वत्सनाभः-विषभेदः वनजा-मुद्गपर्णी वज्राभः-दुग्धपाषाणः वत्सरः-संवत्सरः वनजा-शेफालिका व नास्थि-कोकिलाक्षः वत्सरान्तकः-फाल्गुनः वन जाह्वया-क्षुद्रोपोदकी. For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy