Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 583
________________ Shri Mahavir Jain Aradhana Kendra विरूपी - जाह्कः विरेचनफल:—पीलुः विरेचनः स्योनाकः विरोचनः – कर अ : विरोचनः — रोहितकः वर्तुलम् – गृञ्जनम् विलासिनी - स्त्री " " विलेपी- पथ्यभेदाः विलोचनम् — दृष्टिः विलोडितम् — मथितदधि विविधाभिमतम् — सूक्तम् विविष्किरः -- पक्षी विशदमूली—माकन्दी विशदः -- शुक्लपक्षः विशली - लाङ्गली विशल्या ४४० विशल्या कलिकारी विशल्या - गुडूची विशल्या -दन्ती विश: - मानुषः विशाखः पुनर्नवा विशाखा — किङ्किरातः विशाखा — विकङ्कतः विशारदः -- पण्डितनामानि विशारदः——बकुलः विशारदा - धन्वयासः विशालपत्रः -- कासालुः विशालपत्र : - श्रीताल: विशालफलिका - निष्पावी विशाला ५८ विशालाक्षी - नागदन्ती विशाला - सरस्वती विशाली - अजमोदा विशालुकः -- मङ्कोरः विशालोपोदकी— उपोदकी विशिखः – शरः विशिष्टम् -सीसकम् विशीर्णपर्णा - निम्ब: www.kobatirth.org वर्णानुक्रमणिका । | विशुद्धम् — शालिपर्णीविशेषः विशेषकः --- तिलकः | विशेषणम् -साधारणकाल: | विशेषः -- साधारणकाल: | विशोकः -अशोकः विशोधनी-दन्ती विशोधनी-नागदन्ती विश्रगन्धा—हपुषा विश्रा—हपुषा विश्वगन्धम् - बोलम् विश्वगन्धः–पलाण्डुः विश्वग्रन्थिः १५६ विश्वदेवा गाङ्गेरुकी | विश्वधूपकम् - अगरु विश्वपर्णी - तामलकी विश्वभेषजम्-शुण्डी विश्वरूपकम् – अगरु: विश्वरूपकम् - कालेयकम् विश्वरूपा - अतिविषा विश्वम् — बोलम् |विश्वभरा —– अवनी विश्वम् शुण्ठी विश्वा ४२८,४३६ विश्वा— अतिविषा विश्वाख्या – शतावरी |विश्वा-मसूरः विवाहपुषा विश्रोषधम् शुण्टी | विपकण्टकः-यासः विषकण्टाकेनी–बन्ध्यकर्कोटकी विषकण्टः - इङ्गुदी विषकण्ठी-वलाका | विषकन्दः -- शुभ्रालुः विषन्नः कदम्बः विषन्नः यासः |विषन्नः-मुमुखः विषनिका कटभी विषन्नी - अङ्गारवलिका | विपन्नी ऐन्द्री For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १३१ विषघ्नी-काष्ठकदली विषघ्नी— क्रूरः विषन्नी – जीमूतकः | विषन्नी - तामलकी |विषघ्नी— पृष्टिपर्णीविशेषः विषघ्नी — वृश्चिकाली विषन्नी-हपुषा विषघ्नी-हरिद्रा | विषतुण्डी ४२९ | विषतिन्दुकम्—उपविषम् |विषतिन्दुः ४२२ विषतिन्दुः — कारस्करः विषदम् – पुष्प कासीसम् विषदा-अतिविषा विषदा-वृहती विषदोडी ४२९ विषद्रुमः — कारस्कर: विषद्रुमः - विषतिन्दुः | विषद्रुः -- अश्विनी ३२७ विषधरः - सर्पः دو विषपत्री - पक्षी | विषपर्णी ४२० | विषपुष्पकः -- मदनः विषपुष्पम् ४२२ विषप्रशमनी—कर्कोटकी विषभद्रका—अरणी विषभद्रा - अरणी विषभेदाः ३१३ विषमज्वर :- द्वंद्वजाः विषमर्दनिका महासुगन्धा विषमदिनी --- महासुगन्धा " | विषमुष्टिकः ४२९ विषमुष्टिक:: -- मदनः विषमुष्टिकः – महानिम्बः विषमुष्टिका --- उपविषम् विषमुष्टिः ३३८ | विषमुष्टिः - अश्विनी ३२७ 'विषमोहप्रशमनी — बलामोटा

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619