Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 579
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १२७ वस्त्रम्-अंशुकः वस्त्रम्-तमालपत्रम् वनसा-वना वस्त्रा २६४ वहिकाष्ठम्-दाहागरु वह्निदमनी--अग्निदमनी यहिदीपिका-अजमोदा वहिपुष्पा-धातुकी वहिपूतः--मृदुदर्भः वहिबीजः-निम्बूकः वहिमण्डलम् ४२९ वद्रिमथन:-अग्निमन्थः वहिमन्थः-अग्निमन्थः वहिलोहकम्-कांस्यम् वहिवर्धनम्-आरोग्यम् वहिशङ्ख:-जीरकम् वह्निशिखम्-कुङ्कुमम् वह्निशिखम्-कुसुम्भम् वह्निशिखा ४२५ वह्निशिखा—कलिकारी वहिशिखा-धातुकी वह्निः-चित्रकः वह्निः-निम्बूकः वह्निः-भल्लातकः वंशपीतः-कणगुग्गुलु: वाजिपुष्टिदायकम्---कुरी वंशपूरकम् इक्षुमूलम् वाजिभक्षः-हरिमन्थः वंशबीजः-यवफल: वाजिभोजनः–वासन्ताः वंशमलम्-इक्षुमूलमू वाजीकरणबीजकृत्- बृणादि. वंशरोचना ८० नामानि वंशरोचना ४२६ वाजी-घोटः वंशशकरा-वंशरोचना वाटी-बला वंशः १६१ वाट्यपुष्पकम् ३०४ वंशः ४२५, ४२७,४२८, ४३० वाट्यपुष्पिका-बलिका ४३५, ४४० वाट्यपुष्पी–बलिका वंश:-इक्षुः वाट्यपुष्पी-महाबला वंशः-कान्तारः वाट्यायनी–महाबला वंशः-वेणुजः वाणिजः-वैश्यः वंशः–सर्जकः वाणी-वाचा वंशाङ्कुरपरः-वंशाग्रम् वाणी-सरस्वती वंशाङ्करः-वंशाग्रम् वातक:-रोगिविशेषनामानि वंशाङ्कुरः-वंशाग्रम् वातगुणः ४१४ वंशाग्रम् १६२ वातघ्नी-अश्वगन्धा वंशाग्रम् ४२६ वातघ्नी-शालिपर्णी वंशान्तरः-नल: वातघ्नी-सिगृडी वंशाङ्कः- वेणुजः वातपत्रः ४२५ वंशिरम्-सामुद्रलवणम् वातपित्तनिवर्हिणी-व्रीहिः वंश्या-दधिपुष्पी वातपोथः ४२१ वंश्या-वंशरोचना वातपोथ:-किंशुकः वा. वातभृतनिवारिणी-कपटम् वाक्प्रदा-सरस्वती वातभतविनाशनी-कपटम् वाक्यलम्-रौप्यम् वातरोग:-वातव्याधिः वाक्यवल्ली–अङ्गारवल्लिका वातल:----प्रियङ्गः वाक्-वाचा वातवेधी-अम्लः वागुसः-मत्स्यः वातव्याधिः ४०९ वागशः—मत्स्यः वातशीर्षम्-नाभ्यादीनि वाचनी-वाचा वातसारः--बिल्वः वाचा २६२ वातः ४२६ वाजिकरी-अश्वगन्धा वातः-कृकरः वाजिगन्धा--अश्वगन्धा वात:-वायु: वाजिदन्ता-वासकः वातायु:-मृगः वाजिनासः—मेथिका वातारिः ४३३ वाजिनी-अश्वगन्धा वातारि:--अर्शोन्नः वाजिनी-घोट: वातारिः-एरण्डः वंशकर्पूररोचना-वंशरोचना वंशक्षीरी-वंशरोचना वंशगा-वंशरोचना वंशजः-वेणुजः वंशजा-वंशरोचना वंशतण्डुल:-वेणुजः वंशदला-वंशपत्री वंशाः ४२७ वंशधान्यम्-वेणुजः वंशनेत्रम्-इक्षुमूलम् वंशपत्रकः- इक्षुः वंशपत्री ३६१ वंशपत्री-नाडीहिङ्गः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619