SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १२७ वस्त्रम्-अंशुकः वस्त्रम्-तमालपत्रम् वनसा-वना वस्त्रा २६४ वहिकाष्ठम्-दाहागरु वह्निदमनी--अग्निदमनी यहिदीपिका-अजमोदा वहिपुष्पा-धातुकी वहिपूतः--मृदुदर्भः वहिबीजः-निम्बूकः वहिमण्डलम् ४२९ वद्रिमथन:-अग्निमन्थः वहिमन्थः-अग्निमन्थः वहिलोहकम्-कांस्यम् वहिवर्धनम्-आरोग्यम् वहिशङ्ख:-जीरकम् वह्निशिखम्-कुङ्कुमम् वह्निशिखम्-कुसुम्भम् वह्निशिखा ४२५ वह्निशिखा—कलिकारी वहिशिखा-धातुकी वह्निः-चित्रकः वह्निः-निम्बूकः वह्निः-भल्लातकः वंशपीतः-कणगुग्गुलु: वाजिपुष्टिदायकम्---कुरी वंशपूरकम् इक्षुमूलम् वाजिभक्षः-हरिमन्थः वंशबीजः-यवफल: वाजिभोजनः–वासन्ताः वंशमलम्-इक्षुमूलमू वाजीकरणबीजकृत्- बृणादि. वंशरोचना ८० नामानि वंशरोचना ४२६ वाजी-घोटः वंशशकरा-वंशरोचना वाटी-बला वंशः १६१ वाट्यपुष्पकम् ३०४ वंशः ४२५, ४२७,४२८, ४३० वाट्यपुष्पिका-बलिका ४३५, ४४० वाट्यपुष्पी–बलिका वंश:-इक्षुः वाट्यपुष्पी-महाबला वंशः-कान्तारः वाट्यायनी–महाबला वंशः-वेणुजः वाणिजः-वैश्यः वंशः–सर्जकः वाणी-वाचा वंशाङ्कुरपरः-वंशाग्रम् वाणी-सरस्वती वंशाङ्करः-वंशाग्रम् वातक:-रोगिविशेषनामानि वंशाङ्कुरः-वंशाग्रम् वातगुणः ४१४ वंशाग्रम् १६२ वातघ्नी-अश्वगन्धा वंशाग्रम् ४२६ वातघ्नी-शालिपर्णी वंशान्तरः-नल: वातघ्नी-सिगृडी वंशाङ्कः- वेणुजः वातपत्रः ४२५ वंशिरम्-सामुद्रलवणम् वातपित्तनिवर्हिणी-व्रीहिः वंश्या-दधिपुष्पी वातपोथः ४२१ वंश्या-वंशरोचना वातपोथ:-किंशुकः वा. वातभृतनिवारिणी-कपटम् वाक्प्रदा-सरस्वती वातभतविनाशनी-कपटम् वाक्यलम्-रौप्यम् वातरोग:-वातव्याधिः वाक्यवल्ली–अङ्गारवल्लिका वातल:----प्रियङ्गः वाक्-वाचा वातवेधी-अम्लः वागुसः-मत्स्यः वातव्याधिः ४०९ वागशः—मत्स्यः वातशीर्षम्-नाभ्यादीनि वाचनी-वाचा वातसारः--बिल्वः वाचा २६२ वातः ४२६ वाजिकरी-अश्वगन्धा वातः-कृकरः वाजिगन्धा--अश्वगन्धा वात:-वायु: वाजिदन्ता-वासकः वातायु:-मृगः वाजिनासः—मेथिका वातारिः ४३३ वाजिनी-अश्वगन्धा वातारि:--अर्शोन्नः वाजिनी-घोट: वातारिः-एरण्डः वंशकर्पूररोचना-वंशरोचना वंशक्षीरी-वंशरोचना वंशगा-वंशरोचना वंशजः-वेणुजः वंशजा-वंशरोचना वंशतण्डुल:-वेणुजः वंशदला-वंशपत्री वंशाः ४२७ वंशधान्यम्-वेणुजः वंशनेत्रम्-इक्षुमूलम् वंशपत्रकः- इक्षुः वंशपत्री ३६१ वंशपत्री-नाडीहिङ्गः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy