________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
यास:-धन्वयासः
युक्तरसा-राष्णा युक्तियुक्तः–तुरुष्कः युगलाक्षः ---बरः युगम्-ऋद्भिः युगंधराः-जूर्णा युग्मपत्रः-कोविदारः युग्मफला-इन्दीवरी युग्मफला--वृश्चिकाली युता—मेदा युवती-मध्यमा युवती-स्त्री युवतीष्टा-यूथिका युवनामानि ३९५ युवा-युवनामानि
योजनवली ५२६ योजनबल्लिका ४६४ योजनवल्ली-मनिष्ठा योजनम्मानम् ४१८ योज्यम्---पुष्पकाससम् योनला:-जृणा योनिः--उपस्थम् | योषा-स्त्री
योषित् ४३० | योषित्-स्त्री
यूका ४०७ यूका-श्वेतयुका यूथिका २०० यूथिका ४२८ यूथिका–बालपुष्पी यूथी-यूथिका यूपकम्-तृलम् यूपद्रुमः-ताम्रकण्टकः यूपम्---तुलम्
रक्तकन्दः-रक्तपिण्डालु: रक्तकन्दः--राजपलाण्डुः रक्तकरवीरक:-करवीरः रक्तकम्-ताम्रम् रक्तकम् -प्राचीनामलकम् रक्तक:--अशोकः रक्तकः-कुचन्दनम् रक्तकः-रक्तशिग्रुः रक्तकः-शिग्रुः रक्तकाण्डा-क्रूरः रक्तकालम्-कनुष्ठम् रक्तकाष्ठम्—कुचन्दनम् रक्तकुसुमः-धन्वनः रक्तकुसुमः-पारिभद्रः रक्तकेसर:--पारिभद्रः रक्तगन्धकम् -बोलम् रक्तगन्धः ४२९ रक्तचक्षुः-गोराटिका रक्तचन्दनम् ९४ रक्त चन्दनम् ४४० रक्तचित्रकः ४३१ रक्तचित्रः-काल: रक्तचूर्णकः—कम्पिल्लकः रक्तजन्तुक:-भनागः रक्ततणा—गोमत्रिका रक्ततुण्डकः- भनागः रक्त तुण्ड:-----शुकः रक्ततुण्ड:--सारसः
रक्तदला—नलिका रक्तधातुकर्ता--रसः रक्तधातुकम्-ताम्रम् रक्तधातुः-गैरिकम् रक्तधातु:---ताम्रम् रक्तनाल:-जीवन्तः रक्तनेत्रः-पारावत: रक्तनेत्रः-सारसः रक्तपत्रः—फोण्डालुः रक्तपत्रिका-करः रक्तपत्रिका-नाकुली रक्तपद्मम् १६४ रक्तपल्लवक:--अशोकः रक्तपा---जलुका रक्तपादः- सारसः रक्तपादी १५५ रक्तपादी ४२८ रक्तपादी-विश्वग्रन्थिः रक्तपायिनी-जलका रक्तपायी—मत्कुणः रक्तपालेवतम्-पालेवतम् रक्तपिण्डकः-रक्तपिण्डालु: रक्तपिण्डालुः ३४९ रक्तपित्तम् ४०९ रक्तपिता–रसः रक्तपुच्छिका---ब्राह्मणी रक्तपुष्पक:-पर्यट: रक्तपुष्पक:-शाल्मली रक्तपुष्पः ६० रक्तपुष्पः-करवीरः रक्तपुष्पः—किंशुकः रक्तपुष्पः --'नागः रक्तपुष्पः—बन्धकः रक्तपुष्पा—शाल्मली रक्तपुष्पिका-क्रूरः रक्तपुष्पिका---पाटला रक्त पुष्पिकाभूपाटली रक्तपुष्पिका--विष्णुकान्ता रक्तपुष्पी--आवर्तकी
येलुवासः-जाहकः
या. योगजम्---अगरु योगरङ्गः--नारङ्गः योगिदण्ड:-वेत्रः योगिनी-धसरी योगी-नारङ्गः योगीश्वरी----वन्यकर्कोटकी योगीष्टम्-सीसकम् योग्या-ऋद्धिः योग्यम्-ऋद्धिः
For Private and Personal Use Only